पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शांमध्डलम् ४४१] बृह॒स्पति॑ः । सम् । अजयत्। वसू॑नि । स॒हः । प्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः । अ॒पः । सिससन् । स्पेः । अप्रैतिऽइतः । बृह॒स्पतिः | हन्ति । अ॒मित्र॑म् । अर्कैः ॥ ३ ॥ स्कन्द० बृहस्पतिः सम् अजयत् सञ्जयति वसूनि धनानि मह महराच वजानू गोहान् गोमतः ग पूर्णान् देवः एवः । किश भाः वृष्टिलक्षणाम्बुदकानि सिपासन् सम्भवतुमिच्छन् । तुिमिच्छ वित्यर्थः । रखा सर्वम् अप्रतीतः अप्रतिगतः केनचित् वृहस्पति हन्ति भमित्रम् नुम् अर्कैः । अपवितमपि साम दतद् धज्रभाग | | अथवा : देवेमंदादिभिः सद मेन्ः। तृवीयानिर्देशाच स्तुतस्सन्निति वाक्पषः ॥ ३ ॥ वेंट० बृहस्पतिः समूजयति धनानि मद्दत प्रजानु पशुसतक्ष देवः एषः । उदकानि सम्भवतुमिच्छन् स्वर्लोकस्थितानि भिमतिः बृहस्पतिः हन्ति घ अमित्रम् मन्त्रैः ॥ ३ ॥ इति पञ्चमाष्टके प्रथमाध्याये सप्तदशो वर्गः ॥ [७] भरद्वाजो माईस्पत्य ऋषिः 1 सोमारी देवता : त्रिष्टुप् छन्दः । सोमा॑रु॒द्रा धारये॑थामसुषे॑ प्र वो॑मि॒प्टयोऽर॑मन्न्नु॒वन्तु॒ । दमे॑दमे स॒प्त रत्ता दधा॑ना शं नो भूतं द्विपदे॒ शं चतु॑ष्पदे ॥ १ ॥ r सोमा॑रुदा । धारये॑षाम् । अ॒सुर्यम् । प्र वा॒म् ॥ इ॒ष्टयैः । अर॑म् । अश्नुवन्तु । दमे॑ऽद्मे॑ण॒ स॒प्त । राना॑ ( दधा॑ना । शम् । नः । भुत॒म् । द्वि॒ऽपदै | शम् । चर्तुः उपदे ॥ १ ॥ स्कन्द० सोमादरौद्रमुपान्यं तु भरद्वाजस्य शंसति । उपान्त्यमन्त्यसमोप इत्यर्थः । यदेतदुपरान्त्ये मण्डलस्य सूक्तं मरद्वाजस्यार्पम् एवत् । सोमारुद्दॆवत्यमित्येव शंसति आच का सामर्थ्याद आचार्यो मम । हे सोमारूको धारयेथाम् 'निवारयेयाम् असुर्यम् असुरसम्बन्धि बलम् । तस्मिन् कृते नाम् दुवाम् इष्टयः यागाः अस्मदीयाः रम् पर्मा सुवित्यर्थः । प्र अनुमन्तु । इमेद यज्ञगृहेन्यज्ञगृदे अस्मदीये यासोच सन्तौ सप्त रला धनानि दधाना ददतावस्मभ्यम् शम् सुखवीन 'मनुष्यादिकाय शम् एवं यज्ञम्पदे गवादिकाम ॥ १ ॥ चेङ्कटक हे सोमारवौ! धारयेगा दुरा हन्तुम् । सथा सतिः वाम् पम्' तु यज्ञा | सुद्दे मुद्दे सप्त रखानि प्रयन्तीशी न." भातम् ” द्विपदे चतुष्पदे न ॥ १ ॥ सससकृयाकानि । अस्माकम् भूतम् भएवम् द्विपदे सोमरुद्रा वि बृहत्तं विषूचीमवा या दो गप॑मानि॒ये॑ । आरे वधियां निऋति पराचैर॒स्मे भुद्रा सौश्रव॒तानि॑ सन्तु॥ २ ॥ ९१०५. १-१ समजय ... द मूको. २. के मूको, ३. इ-इ. निपातमिन् वां सूक्रो. ५०५: नाहि मूको० वि. ९०९ मधूप व फो. सुखक मूको. ०. नौ सूको. 9. [वत मूको. ४. एव वि. ८-८. "दिवाय जेव