पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६८ ऋग्वेदे समाप्ये [ अ५, अ १ व १५. उत् । ऊ॒ इति॑ । स्पः । दे॒वः । स॒वि॒ता । हर॒ण्यया॑ ब॒ाहू इत्ते॑ । अ॒र्य॑स्त॒ । सव॑नाय । सु॒ऽक्रतु॑ः । घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्र॒ष्णुते॒ । स॒खः । युवा॑ सु॒ऽदक्षैः । रज॑सः । विऽर्धर्मणि ॥ १ ॥ 2- स्कन्द० “ 'उदु प्य देव:' सावित्रम्” । सवितृदेवत्यमेतत्सूक्तम् । उदित्युपसर्गः अयंत त्या सम्बन्धयितव्यः | उ इति पदपूरणः | स्थः सः देवः सविता हिरण्यया सुवर्णमयी बाहू याहुसम्बन्धाद् हस्तावत्र बाहुभ्यां रक्ष्येते । तथा हाँतिहासिकाः प्रतिमासु चित्रकर्मणि च ऊर्ध्वंइस्तं सविवार स्मरन्ति, नोर्ध्वा हस्तौ उद अस्त उद्यच्छति। उद्गच्छन् स्वौ हस्तावुत्क्षिपतीत्यर्थः । सवनाय यज्ञाय सुरुतुः सुकर्मा सुप्रज्ञो वा स्य देवः इति तच्छन्द- श्रुतेर्य॑च्छन्दोऽध्याहार्यः । यः घृतेन उदकेन पाणी स्त्रो इस्ती अभि प्रष्णुते अभिषिञ्चति । मक्षालयतीत्यर्थः । हस्तमक्षालनेन चात्र शुचिर्य लक्ष्यते । स्वकर्म कर्तुं शुचिर्भवतीत्यर्थः । मख: यशकारी युवा सर्वेदैव तरणा सुदक्षः सुप्ठुरसादी रजसः रश्मिभिराहतस्योदकस्य लोकस्य वा विधर्मणि विधारणे ॥ १ ॥ वेङ्कट० उत् यच्छति सः देवः सविता हिरण्मयो बाहू यशाय सुकर्मा । तत उदा अभि प्रक्षालयति पूजयिता अध्वर्युः' युवा शोभनवल: लोकस्य विधारणे यज्ञे ॥ १ ॥ दे॒वस्य॑ व॒यं स॑वि॒तुः सवो॑मा॑नि॒ श्रेष्ठै स्याम॒ वसु॑नथ दे॒ावने॑ । यो ग्रिश्व॑स्य द्वि॒षो यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥ २ ॥ दे॒वस्य॑ । च॒यम् । स॒वि॒तुः । सर्व॑मनि । श्रेष्ठै | स्या॒म॒ | वसु॑नः । च॒ । दु॒ावने॑ । यः। विश्व॑स्य । द्वि॒ऽपद॑ः । यः । चतु॑ःऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ | भूम॑नः ॥२॥ स्कन्द० देवस्य वयम् सवितुः राव सवीमनि अभ्यनुज्ञायाम् श्रेष्ठे अत्यन्तं मास्ये स्याम वेग, दसुनः च धनस्य च दायने दाने । त्वं देवः सविता सर्वकर्मसु नित्यम् अस्मान् अभ्यनुजानीयाः धनं च दया इत्येवदासास्मद इत्यर्थः । चोऽहं कीदृशः । उच्यते – यः त्वम् विश्वस्य सर्वस्य द्विपदः मनुष्यादे. यः चतुष्पदः गयादेः निवेशने स्वापाव व्यवस्थापने इसवेच अभ्यनुशायां सर्वकर्मसु असि अस्तिर्भवतिना समानार्थः । शुद्धोऽपि चात्र पूर्वार्थ द्रष्टव्यः प्रभवसि । यः सर्व प्राणिजातस्य सुपुतिस्मजामत्कर्मसु च ईशिप्यत इत्यर्थः । भूमनः मूग्नः अत्यन्तं बड़ोः ॥ २ ॥ बेङ्कट० देवस वयम् सवितुः प्रसवे श्रेप्टे भवेम धनस्य च दानाय | यः विश्वस्य द्विपद या चतुष्पद. "गवादेः राम्रो निवेश" आद्धि प्रसवे भवसि घ्याटत." बहोः ॥ २ ॥ अद॑ब्धेभिः स॒वितः पा॒युभि॒ष्ट॒वं शि॒वेभि॑र॒ध परि॑ पाहि॑ि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से रक्षा मार्नो अ॒घशेस ईशत ॥ ३ ॥ १.तिमूको. १. दोड्याध्यादा: दि. ३. “छन्ति विनं. ४.वि. ६. गुफो ७. युवा भूको. ८. पूर्वार्थे भूको १ नामक सूक्रो १०.वि. ११.१२ प्रने वि ५ नारित १४.यादव.