पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१४] पष्ठमण्डलम् २२६९ अद॑ब्धेभिः । स॒वितरिति॑ । प॒ायु॒ऽभि॑िः । त्वम् । शवेभिः अ॒द्य । परि॑ । पा॒ाहि॒ । नः॒ः । गय॑म् । हिर॑ण्यऽजहूः | सुवि॒ताय॑ | नय॑से॒ | रक्ष । माफैिँः । नः । अ॒घशंसः । ईश्त ॥ ३ ॥ स्कन्द० अदब्धेभिः यानि केनधिहिंसितुं न शक्यते धान्य है. पायुभिः पालनैः खम् शिवभिः सुचअय परि पाहि सर्वतो रक्ष नः अस्माकम् गयम् गृहम् हिरव्य जिह्वः सुवर्णमय जिह्वः त्वम् सुविताय त्वयैवाम्वनुशासपागादिकरणे सव्यसे अतिशयेन नाम अन्यैर- कृतपूर्वीय र सम्मान् । माकि मा फरिचत् त्वत्प्रसादेव नः अस्माकम् अपशंसः स्तेनः पापान वा शंसिता ईशत ईशिष्ट ॥ ३ ॥ बेकूट० द्दिसितैः सवितः। पारनेः लम् शिवैः अग्र परितः पहि अस्माकम् गृहम् । हिरण्मयजिह्नः सुखाय नववराय* रक्ष चास्माद | मा कश्चित् क्षेोऽस्माकम् ईशिष्ट ॥ ३ ॥ उदु॒ प्य दे॒वः स॑वि॒ता दसू॑ना हिर॑ण्यपाणिः मतिद्वोपम॑स्थात् । अपो॑हनु॒र्य॑ज॒तो म॒न्द्रजि॑ह॒ आ दा॒शुषे॑ सु॒वति॒ भूरि॑ वा॒मम् ।। ४ ॥ उत् । ॐ इति॑ि । स्यः । दे॒चः । स॒त्रि॒ता । दम॑नाः । हिर॑ण्याणिः । प्रति॒िऽदोषम् । अस्थात् । अय॑ऽहनुः । यज॒तः । म॒न्द्रऽजैः । आ । दाशुषे॑ । सु॒त । भूरि॑ । वा॒भम् ॥ ४ ॥ स्कन्द० सः देवः सविता दमूनाः दममना वा "दानमना वा दान्वमना वा ( इ. या ४, ४ ) हिरण्यपाणिः सुवर्णमय हस्तः प्रतिदोषम् दोपाशब्देनावाहलेक्ष्यते प्रत्यहम् उत् आयात् उत्तिष्ठति । उङ्गीत्यर्थः। किञ्च अयोहनुः यजतः यज्ञियः गन्दजिहः मादनजिहों मोदगविह्नो वा दाशुषे यजमानाय आ सुचति "अभ्यनुजानाति भूरि प्रभूवम् बागम् प्रशसं वमनीय वा धनम् ॥ ४ ॥ घेङ्कट० रत् अस्थात् सः देवः सविता दमूनाः" हिरण्यपाणिः प्रतिरानं हिरण्ममद्दनुः यथ्य मादनजिद्धः। साआ प्रसौति यजमानाय बहु धनम् ॥ ४ ॥ उर्दू अथो॑ उपव॒क्तेव॑ ब॒ाहू ह॑र॒ण्यया॑ सवि॒ता सु॒प्रका | दि॒वो रोहाँस्यरुहृत् पृथि॒व्या अरमत् प्र॒तय॒त् [च्चभ्व॑म् ।। ५ ।। ! उत् । ॐ इति॑ । यान् । उ॒पच॒क्ताऽईय | ग्राहू इति । द्वि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽव्रतका । दि॒वः । रोहयो॑सि । अरु॒हृत् । पृथि॒व्याः | अगैरमत् । प॒तये॑द् | कद | चि॒त् | अभ्व॑म् ॥ ५ ॥ स द्रव बाहू स्कन्द० उतू अयाद उयच्छति उपवक्ता इन उपप्रवीतीयुपवता आकन्दकरः । स्वोस्ती हिरण सुवमय | कः सविता | कीशो शुतोका सुदर्शनी प ललभ ११. दम्पात: मूको. २० नपरनपत हरञ. ३. वाशिषः दिक्ष ईशिपः ४. एन वा मृको, ५.प. दोषा दिविल सूको. ६. नास्ति मुको. - सभ्यनुज्ञा जाविभूको. ८. दमनाः वर्म मनाः य लभ. ९.९....हीनी मुहो.