पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ७०, मं ६ ] धरं मण्डलम् २३६७ चेट० 'उदकम् अस्मभ्यं धावावृथिव्यो सिताम् उदकस्य क्षारविभ्यो उदफस दोग्य उद्‌कार्य फर्माण धारयन्यौ यशम् धनम् च देवतानाम् महच्छ्रवणीयम् अक्षम् भाभ्यं शोभनीय मच्छताम् ॥ ५ ॥ ऊर्ज॑ नो॒ द्यौश्च॑ पृथि॒वीं च॑ पिन्यता॑ पि॒ता मा॒ाता वि॑श्व॒विदा॑ सु॒दंस॑सा । संगणे रोद॑सी वि॒श्वश॑म्भुवा सनि चार्ज विम॒स्मे समि॑िन्ताम् ॥ ६ ॥ ऊर्जेन्। न॒ः । द्यौः । च॒ । पृथि॒वी । च । पन्चता पिता माता । विच॒ऽविदा॑ सु॒दं स॑सा । । स॒राणे इति॑ स॒ऽर॒राणे । रोद॑सी॒ी इति । वि॒श्वच॑न्ति॒षा । स॒नम् । बाज॑म् । र॒यिम् । अ॒स्मे इति । सम् । इ॒न्य॒म् ॥ ६॥ · पितृसुवा द्यौः स्कन्द॰ ऊर्जम् सृष्टषुदुकलक्षणं रसम् नः अहमदर्थंह यौः च पृथिवी च 'विश्वताम् 'पिवि सेचने । सिब्बतां क्षारयताम् । पिता माता फर्मत है द्वयोवाटमिच्योर्विशेषणे | मातृभूता च पृथिवी | विषाहकाले 'धौरहं पृथिवी त्वम्' ( अ १४, २,७१ ) इति को दध्वां चपुत्रवृथिवी त्यारोपेण मनुष्याणां वरपितृकत्वात् * धघुमातृकत्याच तहमैं पितृत्वेन मातृत्वेन घावं दिनः पृथिव्याच पिता मावेति च व्यपदेशः । विश्वविदा सर्वदमासुदंससा सुकमणी संरराणे सम्यग्ददत्य रोदसी द्यावापृथिव्यौ विश्वधंभुवा सर्वप्राणिनां सुखस्य 'भावधिन्यो सनिम् सम्मजनीयम् बाजम् अन्नम्, रविम् धनं च हिरण्यलक्षणम् अत्प्रे अस्सम्यम् सम् इन्चताम् 'इन्वति' (निध २, १८) इति व्यासिकमां, सामर्थ्याचान्वर्णतण्यर्थः । व्यापयता प्रापयताम् । दत्तामित्यर्थः ॥ ६ ॥ बेछूट० उदकम् अस्मभ्यम् यौः च पृथिवी श्च क्षरताम् । पिता और माता पृथ्वी सर्वस्य लम्भायियौ सुकमणी सह रममाणे रोक्सी परस्पषetta सर्वस्य सुखल भारमियौ पशून् शर्मं धनं पाहमभ्यम् "सम् प्रापयताम् ॥ ६ एइति पक्षमाष्टके प्रथमाध्याय चतुर्दश वर्गः ॥ [ ७१ ] 1 भरद्वाजो यार्हस्पत्य ऋषिः सविता देवता जगतो छन्डा, सम्स्यास्तिसस्त्रिष्टुम उदु॒ प्य दे॒वः स॑वि॒त्ता ह॑र॒ण्यया॑ वा॒ाहु अ॑स्त॒ सम॑नाय सु॒क्रतु॑ः । घृ॒तेन॑ पा॒णी॑ अ॒भि प्र॒ष्णुते॑ श॒खो युवा॑ सु॒दक्षो रज॑सो॒ो विर्धर्मणि ॥ १ ॥ ३. रेयन्ती वि , ४. 'दौर्य: वि. ७. चारपितृ" मुफो. ८-८, शर्वस्य सुकर्माण १२-१२. 11. नास्तिवि १-१ नास्ति वि स. ९. कार्ये कर्माणि चि ६. धुत्वपृथि... सूको. ५.०, बतासेको मूहो. मो. ९.९.मायाशी मूको. १० अस्माभिः सूखे, वि अ'; सम्प्रापयतम् छलभ. १२-१३, भारित गुको,