पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६६ ऋग्वेद समाप्ये [अ५अ १ व १४. वेङ्कट० यः युवाभ्यां सरळायं गमनाम सुखं भवत्योर्गन्तुं हे रोदसी | मस्यैः हवपि प्रयच्छति, सः धृष्टे! अभिलषितं साधयति प्र जायते च प्रजाभिः भवत्योः कर्मणः अनन्तरम् । युवयोः बानाकृतीनि समानाशनस्वमादीनि परिपिकानि भूतानि ॥ ३ ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी अभीवृते घृत॒भिया॑ घृ॒तपृच॑ घृ॒तपृ । उ॒वीं पृथ्वी होतृव्य पुरोहि॑िते॒ ते इ ई॒ते सु॒म्नमि॒ष्टये॑ ॥ ४ ॥ १ घृ॒तेन॑ । द्यावा॑पृथि॒त्री इत्ति॑ । अ॒भिव॑ते॒ इत्य॒भिऽव॑ते । घृ॒त॒ऽश्रियो॑ । घृ॒त॒ऽपृच॒ 1 घृ॒त॒वृधः॑ । उ॒र्धी इति॑ 1 पृ॒थ्वी इति॑ ।ह॒हो॒वृ॒ऽयूये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । त्रिप्रा॑ः । ईळते । शु॒म्नम् । इ॒थ्ये॑ ॥ ४ ॥ विप्राः' इति तहदभुर्योध्याहार्यः । भाच्छादिते भृतश्रिया उदकस्याश्रयभूते भूतपूचा उदकेन सम्पृक्त ये धृतेन उदकेन द्याषावृथिवो अभीवृते अन्तरभिध्याशे इत्यर्थः । घृतारा उदकस्य वर्धवो उर्जा पृथ्वी विस्तीर्ण होटव होतृवर्यो यज्ञः तस्मिन् पुरोहिते अप्रतः स्थापित प्रधानीकृते इत्यर्थः । ते इत् इति पदपूरणः । विप्राः मेघाविनः यजमानाः ईळते याचन्ति सुन्न सुखम् इटये यागाय सुखिनः सन्तः सुखं द्यावापृथियौ यदयामहे इत्येत्रमर्थमित्यर्थः ॥ ४ ॥ चेर उनकेत द्यावापृथियो परिवृते धूतस्याऽऽध्धयसूते घुससम् इवस्थ वर्धरिभ्यो ख पृथ्वी होतॄणां वरणीये यज्ञे पुरोहिते' | ते एव विप्राः स्तुवन्ति सुर्खं याचितुम् मधुना' ॥ ४ ॥ मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑िमिक्षतां मधुश्च॒ मधुदुरो॒ मधु॑व्रते । दधा॑ने य॒ज्ञं द्रवि॑णि॑ च दे॒वता॒ महि॒ श्रवो॒ो चाज॑म॒स्मे सु॒वीर्य॑म् ॥ ५ ॥ गर्छु । नः। घावा॑पृथि॒श्री इति॑ । मि॒मिक्षताम् । मधुश्च॒तौ । मञ्जुदे॒षु॒ इति॑ म॒धुदुधै। मधु॑ते॒ इति॒ मधु॑ऽवते । दधा॑ने॒ इति॑ । य॒ज्ञम् । द्ववि॑णम् । च । दे॒वता॑ । ॥ श्रवः॑ः । वाज॑म् । अ॒स्मै॒ इति॑ । सुश्री ॥५॥ स्कन्द मधु दृष्टिलक्षणमुद्रुम् नः अस्मदर्भम् यावापृथिव मिमिक्षताम् मिट सेचने सिताम् | मधुवनुता उदकस्य क्षारयियौ मधुदुधे मधुसब्दोइन मधुश्चुत्नेन पौनसान दुकनाम । कि ढाई | स्वाविशेषवचनः । समधुस्वादस्पारस्य उद्दोग्ध्यौ भुते "अतसनम् ( तु. या २ १३ ) शरीरं यदाणुरोदिति मधुस्वादंवि मो मधुव्रते हुने ददल याम् द्रविणम् म धनं च देवता देयत्वेन देवतामाहात्म्येनेत्यर्थः । अथवा देवतेति प्रथमाद्विवचनस स्थाने एकवचनम् | देवते देवतासूसेव केवलं भक्षं दुविर्ण छ । किं वाई | महि सदय ध्रुवः फीर्तिम् गाजम अस्मे हमभ्यम् सर्वार्थम् ॥ ५॥ २. ३ ते 1. भटिलाय ह रूम, १. ९. मारित एभ. १० भ. ७. महरियो वि मधु त्रि. १३. हविर्भून मुको १४ हावीम् वि. ४ या मूको. 19. भावामिनीमिति मूहजे, ५०५ "इदिमा e. "Rà fa' ³. १२-१० मते फो