पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मु]] मण्डलम् 1 रु५० का मे वाम युषयोः ६ मित्रावरुणा ! सूर्धनार्धन यांसह रुपयेत्यर्थः । प्रिया इटानि भाम व्यामा योनिप्र मिनन्ति मकरेंण हिंसन्ति मे देवाः देवाः दागुरा दूरपर्थः ओदसा न परिरूपम् तृतीयानिर्देशाघ युक्ता इति दोषः । इदवियोनिः म ददनीश्वर्यः सर्वाः मनुष्याः अयनाचः ज्ञानाम् अफतौर इत्पअन्यः नशातयः युजपोरस्माकं था, नापि पुः | शान् मिशेषः ॥ ९ ॥ पेन्षियोः स्मिानाः प्रियाणि स्थानानि युषयोहितानि । नये देवाः पुषयोः पहगसाधनेन होणपन्ते, न अदि मनुष्याः यज्ञम् मनः । पानपुश्यन्ते स्तोमेशा सर्वान्दथ इति चाषपशेपः ॥ ९ ॥ वि यद् याचं कीरतासो भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्ति॒वि मना॒नाः । आद् चौ वाम स॒स्पान्युक्या नोभि॑र्यतथो महि॒त्वा ॥ १० ॥ वि । यत् । यार्चम् | स्तासैः । भर॑न्ते | शंसन्ति । के | चित् । नि॒ऽवईः । मनानाः | आत् । च॒ाम् । प्र॒त्र॒ाम॒ । स॒त्यानि॑ । उ॒क्या । नक॑िः । दे॒वः ॥ यतयः । महिऽत्वा ॥ १० ॥ स्कन्द्र० पयोः बाथम् ग्लोयलक्षणाम् यीस्वासः मेघारिनामैस ( . नि ३,१५ ) । मेधाविनः सद्गानुलक्षणाः स्रोतारः वि भरन्ते विविधं धारयन्धि कुन्तीत्यर्थः। "शंसन्ति च के चित् होतृलक्षणाः निविदः “यनिर्दे(५५,१)दयो मन्त्रा निविदा तानू मनानाः जानन्तः । किम्। सामयिा दुष्मान् दुष्मन्माहात्म्य वा अथवा मनाना इति भन्यतेः फान्तिकर्मणो रुप | कागममानाः यज्ञफलम् | यच्छन्दश्रुतेखच्छन्दोऽध्याद्वार्थः । तयोः | आर इति पदपूरणः । लामू युदयोः ब्रवाम चयमिति मूमः सत्यानि अविसंवादीनि उस्था स्पेशानि। किस नकिः न युवाम् देवेभिः देवरन्यैः सह यतः शुद्धोऽप्यन्त सततिः सम्पूर्ये द्रव्य वैश्वान यतते सूर्येण ( ऋ १,९८१) यथा सङ्गच्छेये| तुझ्या भवध इत्यर्थः । महिषा महस्वेन । सर्वेभ्यो युयोरधिकतरं माहात्म्यमित्यर्थः ॥ १७ ॥ वेङ्कट० विदरन्ते यत् वाचम् मेधाविनः | शसन्चि च के चिर युग्योः निविदा आनन्दः । सदानी तदनन्तरमेव" युबम्रोः मूमः सन्यानि उषवानि । न युवाम् सभ्यैर्देवैः सहच्छेथे महत्चेन ॥ 19 (t अ॒यो॑रि॒त्या बॉ ह॒दि॑िषो॑ अ॒भिष्ट यु॒वोमि॑त्रावरुणाषस्कृ॑घोच॒ । अनु॒ यद् गावः॑ः स्फुरान॑जि॒प्यं धृ॒ष्णुं यद् रणे॒ वृष॑णं यु॒नर्जन् ॥ ११ ॥ अ॒वोः । उ॒त्था । इ॒म् । छ॒दि॑िषः । अ॒भिष्यै । युवोः । नि॒त्रायणौ । अषोयु | अनु॑ । यत् । गार्वः | स्कुरान् । ऋ॒जि॒ष्यम् | धृण्णुम् | यत् । रणे । वृष॑णम् | युनर्जन् ॥ ११ ॥ १ वी को. २. 'मानव ३ वि. ६. देनदेन अ. ४-५, धनम्तो दि. ६. क्षमास'७-७. शंसनिमुको, ८८, नास्ति दिस ९.९ दुकान्मान्माराम्भ गुको, १० जानतः ल लक्ष ११. व मगणिभूको,