पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५४ ऋग्वेद सभाध्ये स्कन्द० अवो पालमित्रो इत्या अमुत्र खर्गे लोके दामू युवयो स्वभूतस्य छर्दिप गृहस्य अभिष्टौ इषु इच्यापामित्यस्यैतद्रूपम् । चतुथ्यर्थे च सप्तमी। अभीच्छायै प्रार्थनापै| लाभार्थमित्यर्थं । किं कृतम् | उच्यते – युवो युवयो हे मित्रावरुणौ ! अस्कृघोषु कृध्विति हूस्वनाम | स्वार्थिकप्रत्य- यान्तम् कृधुक इति स्वनामसु पठितम् (तु. निघ ३,२ ) । न वृधु अस्कृषु दीर्घम्, नदायुर्य॑स्य तद् अस्कृधोय। 'दीर्घकालावस्थायि । मम पुत्रा. पौत्राश्च करिष्यन्तीत्यर्थ । अघवा अस्कृधोटियति दुधातेत्रो दानार्थस्य धेटू पाने इत्यस्य था पम् । अकृतधानम् । अन्जमादाभ्याम् या अपोतपूर्यमित्यर्थः । कि पुनस्वत्। सोमरक्षणमछम् । अस्माभिरपकल्पितमिति घाययशेष अनु यत् अनु कर्मप्रवचनीय प्रतिना समानार्थ ।

  • यह शति* गाव वसतीवयँकधनालक्षणा शाप स्फुरान् स्फुरन्ति । यन मक्षिसा आपको

यन्त इत्यर्थ । अथवा मित्रावरणयोरुपयोजनानि गाव इति गौरिहोच्यते। स्कुरानित्यपि स्फुरतिर्गत्यर्थं । तत् प्रति युष्मदीया गावो गच्छन्तीत्यर्थं । ऋशिष्यम् । फजुभिर्धसतीवर्य कधनाज्याभिराप्यायत इति रजिष्यम् । भुजूनाम् यजमानाना वा ऋजिष्यम् । यत् च पृणु अभिभवितु शत्रूणाम् रणे सयामे वृषणम् वर्पित युनजन् अभिषवादिभि सस्कारयुक्तऋत्विज संस्कृतवन्त इत्यर्थ ॥ ११ ॥ [ अ५५ अ १, व १० अ चे रक्षको इथे युवयो सुखरूमाभ्येषणे हे मित्रावरुणौ | तत्सुखम् अल्पागमन भवति । 'यदा हिं युवयो रुतवाः ऋजुगामिन स्त्रोतारम् अनु स्फुरन्ति । यदा वा धृष्णुमू वृषणम् स्वयजमान सङ्क्रामे युञ्जन्ति ॥ ११ ॥ "इति पञ्चमाष्टके प्रथमाध्याये दशमो वर्ग २ A [ ६८ ] भरद्वाजो बाईस्पत्य ऋषि | इन्द्रावरणौ देवता। ग्रिष्टुप छन्द नवमोदशम्यौ जगरयो । श्रु॒ष्टी चौ य॒न्त्र उद्य॑तः स॒जोषा॑ मनु॒ष्पद् च॒क्तन॑हि॑प॒ो यज॑ध्ये॑ । आ य इन्द्र॒ायरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ गृ॒ह आ॑व॒नते॑त् ॥ १ ॥ पृ॒ष्टी । वा॒ाम् । य॒ज्ञ । उत्ऽय॑त । स॒जोष । मनुष्यत् । वृ॒क्तऽव॑हि॒ष । यज॑व्यै । आ । य । इन्द्रा॒नरु॑णौ । ह॒पे । अ॒द्य | म॒हे । सु॒नाय॑ | म॒हे । यसै ॥ १ ॥ ११. ५. बाद मूको १९. दाद दि एएम. १२१२. स्कन्द० 'ऐन्द्रावणमुत्तरम्' इन्द्रावरणदेवत्यमुत्तर सूक्तम् । थुष्टी सुख क्षिप्रो वा वाम् पुययो यज्ञ रायत कर्तुं सङ्कल्प सनीषा शुषे रखनार्थस्येद रूपम् । सह युवास्या सेवनीय मनुष्यद मनुष्यवत् यथा कश्चिन्मनुष्य कस्य चिम्मनुष्यस्य किशित् सष्ट्रकल्पयेत् वद्वत् । ऋत्विामैतत् (तु नि ३.१०) ऋत्विक ध्वरबदय" यजध्ये यजनाय । १६ जना नि ३० पुत्रौ मुफो. २२ पद्मूको ३ अपीतपू, मूको हो को ७ ७. ऋजि सतिय मूको भरमन दिल, हमारा समय लभ १३ अायों मूको १४. दजमानाय मूको नाहित मूको a १४ मुको. ८ जूना या को. 33. धृष्य वि श्री कृष्ण