पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५२ ऋग्वेदे सभाध्ये युचतयो मिश्रिता । फेन। पयसा | कुत एतत् । 'मैत्रावरुण पयसा श्रोणाति विधागत् । अवाता अगसपूर्वा अन्यदेवता प्रति ध्या । ना' कीदृश [अ५ भ १ न १० (तै ६६४,८८२ ) इति उच्यते - यत् या पय क्षोर हे विश्वना सर्वप्रीणयितारौ । वि भरन्ते विविध धारयन्ति । पयसा सम्मिथिता इत्यर्थ ॥ ७ ॥ घेट सो मेधाविन यतमान धारयेथे नटरम् आत्मीय सोमेन पूरयितुम् । आ पूरयन्ति या यज्ञगृहम् ऋत्विज उपविष्ठन्ति । न अभिभूयन्ते दिश अगच्छन्त्य शत्रुभि । हे श्रीणयितारौ । यदा विविधम् उदक अवच्या प्रेरित धारयन्ति ॥ ७ ॥ ता जि॒ह्वया सद॒मेद॑ सु॑मे॒धा आ यद् वौ स॒त्यो अ॑र॒तिते भृत् । तद् चो॑ महि॒त्रं घृ॒तान्नानस्तु यु॒त्रं दा॒शुषे॒ से च॑यिष्ट॒मंह॑ः ॥ ८ ॥ ता । जि॒वया॑ । सद॑म् ।आ। इ॒दम् । सुमे॒षा । आ । यत् । वाम् । स॒त्य । अर॒ति । ऋ॒ते ॥ भूत् । तत् । वाग् । म॒हि॒िऽञम् । घृ॒न॒ऽभन्नौ॑ । अ॒स्तु । यु॒वम् । द॒शुषे॑ । वि । च॒विष्ट॒म् । अह॑ ॥८॥ स्कन्द० ता तौनिया वाचा स्तुतिंचक्षणया सदम् सदा आ इदम् जियेति करणस्य, श्रा इति चोपसर्गस्य इदमिति च क्रियाविशेषणस्म थुतैयाँग्य क्रियापदाध्याहार । आभिमुख्यनेद सौमि । 'सुमेधा । मधा' शीघ्राहिणी 'प्रज्ञा | तया' शोभतया युक्त धा 'मेघा’ (निष २, १० ) इति धनदाम । शोभन्न धनेन हविर्लक्षणेन युक्त 1 यत् यो दामू युवा प्रतिस अधिसवादी अरति गन्ता उभयोरपि द्यावापृथियो । क पुनरसो | हन्यवादसियश था भूत् थामिमुख्येग भवति । यो युवा प्रति यश हवींपि गृहीत्वाऽग्निरभिमुसो भवतीत्यर्थं । किञ्च तत् वाम् युवयों महिचम् माहात्म्यम् हे वृतान्नौ। आहुतिलक्षणभोजनौ अस्तु अस्मान् प्रति भवतु । तच्छन्दश्रुतेर्यच्छन्दोऽनाध्याहार्य | यो युवम् युवाम् दाशुषे पठार्थ एषा चतुर्थी । हवींषि दत्तवतो यजमानस्य विचयिष्टम् विपूर्वरिधनोतिरपनयने अपनयथ अह पापम् । रूवैन माद्दात्म्येनास्माकमपि पापम् भवनयतमित्यर्थं ॥ ८ ॥ घटूट० तौ" वाचा सुमझ सदैव उदकम् आ माचत 'इ' (निघ १, १२ ) इस्युदरुनाम | आभिमुख्येन भवति, यदा वाम् प्रतिसय हि गन्ता यज्ञ 1 वदानी हे नानी युपयोर्महत्व प्रादुर्भूवम् अस्तु । युवाम् दाशुषे विनाशयत १॥पम् ॥ ८॥ प्र यद् चौ मित्रावरुणा स्पूर्धन् प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्त । न ये दे॒वास॒ ओह॑सा न मर्ता अयंज्ञसाचो अप्यो न पुनाः ॥ ९ ॥ प्र । यत् । यी॒म् । मिना॒न॒रुणा ॥ रपूर्धन् । प्रिया | धार्म । यु॒ऽधि॑िता । मि॒नन्त । न 1 ये | दे॒वासः॑ । ओद॑सान | मनी । अर्थज्ञसाच । अप्ये | न | पुत्रा ॥ ९ ॥ को २. यो ३ मा को योनूको भने भूको ८ वर्मा मूको गुल्मको 11 माहित नि भ · पूर्व को ९ ५०५ गयो भक्तः मूको १ "श्या