पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४४ ऋग्वेदे समाप्ये [ अ ५, अ १, च ५. शिया | अनु इदुपसर्गश्रुतैः प्रियेति व तृतीयाधुतेर्योग्य किया राष्ट्राध्याद्वारा अनुमताः श्रिया । शोभमाना इत्यर्थः । तम्वम् शरीरम् आत्मीयम् उक्षमाणाः उदकेन सिवन्तः ॥ ४ ॥ बेछूट न ये गच्छन्ति जावान्' मनुष्यान्, शीघ्र गन्तव्यानि स्थानानि शरीरस्य अन्तः सन्तः अवधानि पुनाना "निः दुहन्ति दीप्ताः यदा उवम् इच्छायाम, तदानीम् अनुगताः श्रिया भवन्ति विस्तृतमुदकं सिवन्तः ॥ ४ ॥ प॒क्षू न येषु॑ द॒ोहसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं दधा॑नाः । न ये स्तौना अ॒पासो॑ म॒ह्वा नू चित् सुदानु॒रव॑ यासद॒ग्रान् ॥ ५ ॥ म॒क्षु । न । येषु॑ ॥ द॒ोहरो॑ । चि॒त् । अ॒यः । आ । नाम॑ । धृ॒ष्णु | मारु॑तम् । दधा॑नाः । न । थे । रौनाः॥ यास॑ः । म॒ह्ना । नु । चि॒त् । सु॒ऽदानु॑ः । अव॑ ॥ य॒स॒त् । उ॒मान् ॥ ५ ॥ स्कन्द० 'मधु शिपम् | नान्दोऽत्रोपरिष्टादुपचार उपमार्थीयत्वाद् अस्त्युपमानस्य राम्प्रत्ययें प्रयोगः' (या ७,३१) इति पदपूरणः । येषु प्रथमायें सहमीयम् मे दोहसे दोहमाण मेघस्य | चित् शब्दः पद्रपूरण | अयाः मेघं प्रति गन्हारा नाम उदकम् ( इ. निघ ९,१२) धृष्णु अभिभवित्त । प्रभूखमित्यमंः । मारुतम् मरुतो योग्धं तत् आ दधानाः अभिमुल्येन बदतः । ये वन रतौनाः । स्तुनाः इति महाम, सस्मात् स्वायें तद्धितः । न महान्तः न स्थविरा| सरुणा इत्यर्थः । अयासा शत्रून् प्रति गश्तारः महा महशा सेनाळक्षणेन बकेन यांच नु चित् । लुछिन्दोऽत्र नशब्दस्यायें | 'नू चित् सहोजाः' ( ऋ १, ५८, १) इति पथा। न सुदानुः शोभनोऽपि दाता यजमानः अव यारात । भवेत्येव मा इत्येतस्य स्थाने मासयति क्लेशयति । भागतमात्रेभ्य एव हविदाति, नैनानू प्रयोक्षयतीत्यर्थः | उमान् असह्या 1 क्रूरान् या ॥ ५ ॥ चेट० येन देवेषु दोहा गन्तारो यज धर्मणशीलम् मारुतम् नाम आ दधानाः उदारयन्तो मनुष्याः शीघ्रम् उदारेषु धनस्य भवन्ति, नये चोराः महस्तेम। ज्ञान् उद्गुणन क्षिप्रमेव शोभनदानः धरहतान् करोति स्तेनय यायः तीनपतिः ॥ ५ ॥ ९* लि पक्षगरएके प्रथमाध्याये सप्तमो वर्ग: त इदु॒माः शर्वसा घुष्यपैणा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ । अधि॑ स्मैपु॒ रोद॒सो स्वर्शोचि॒राम॑वत्सु तस्थौ न रोक॑ः ॥ ६ ॥ १. मो. ६६. मूको. ३. "ता मूफो. ४-४, निर्दे० दि. ५. 'तम् विभ'. उपराच वायुमार्थीयवादसयुपमार्थी भरमार्थास्य ड) सपन्य प्रयोग पनि पदपूरण: को ७७ प्रभूको ८ गया सूफो. ९. मास्ति वि. 1.को.. १३.वि १४-१-पत यसपछि तिनीह प्रस्तावः १५-१५. नातिमूको. १२. वे को.