पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम३ ] पर्ष मण्डलम् २२४३ १ कि मिगुण सहन यात्रुधन्त रेणुनर्जिता हिरण्मया रया च पाम्, ते साकम् धनै लैख मादुर्भवन्ति ॥ ३ ॥ रुद्रस्य ये प्रीपः सन्ति पुत्रा न दाट॑ति॒र्मध्ये॑ । वि॒िदै हि माता महो मद्दी पा सैत् पृश्निः सु॒म्ने॒षु॒ गर्भ॒मार्थात् ॥ ३ ॥ रु॒द्रस्य॑ ॥ ये हुयै । सन्ति । पुत्रा | यान् | चो इति॑ | ३ | दानि । भर॑थ्यै | वि॒दे । हि 1 गा॒ाता | मू॒ह । म॒ही । सा | सा | इत् | पृश्नि | सु॒ऽध्ये॑ । गर्भैम् | आ| अ॒धात् ॥३॥ { स्कन्द्र० रुस ये सस्त सौळहुप सेषतु । पर्यतुरित्यर्थं | सन्ति भवन्ति पुत्राः । यान् च। उ नु इति पदपूरणी दाधवि हृज् धारणे साधु धारीद्वहन् धारणपोषणयो । उदरेण धारयितुम् विदेशातती हि पद्पुरण माता जनमित्री कीशात् । उध्यते - मह महत 1 कीटशी | उच्यते - महौ सा । सच्छन्दश्रुतैर्यच्छन्दोऽध्याहार्य या महती सा | विदित्वा चसा इत् । इच्छदोश्य पुवायें सैव वृद्धि भ्वे महदर्य एतद् द्रष्टव्यम्। मत्युदरे गर्भम् गर्नेभूवान् का अधात् दधातिर्घारणायें आभिमुरमेन इतरती | अस्या ऋथ उuरयोश्च मच्छन्दश्रुते "तथा व हृदुमा इरपत्र च तच्छदश्रुते अनुयकवाक्यता ॥ ३ ॥ t V घे रुद्रस्य से ये सवन्ति पुजा । यान् स एव धारयाना दि भरणाम भवति न म्रियते । तेषाम् माता प्रख्यातासीत् महतोऽपि महीसा वृद्धि | साए शोमनभवनाथ मरणाय गर्भम् आहितवती ॥ ३ ॥ न य ईपैन्ते ज॒नुषोऽया न्ऽन्तः सन्तो॑ऽव॒द्यानि॑ प्र॒न॒नाः । निर्यद् इ॒हे शा॑व॒योऽनु॒ जोष॒मनु॑ श्रि॒या स॒न्व॑मु॒क्षमा॑णाः ॥ ४ ॥ न । ये । ईप॑न्ते । ज॒नुप॑ । अर्यो । नु । अ॒न्तरिति॑ । सन्त॑ । अ॒ना । पुन । नि । यत् । इ॒हे । शुच॑य । अनु॑ । जोष॑म् | अनु॑ । क्रि॒िया । तव॑म् | उ॒क्षमा॑णा ॥ ४ ॥ स्कन्द्र० न ये महल ईपते पारयन्ते अनुष पञ्चमंथुरो प्रभृतीति वाक्यशेष | सम एव प्रभृति या "प्रय् छन्दसत्वात् ॥ १४ प्रत्यय प्रातिपदिकल्यात्यात्। पञ्जीबहुवचनस्य छादेश गन्तूणा मेघानाम् नु वृद्धि पदरण। अन्त मध्ये रास्त अवधानि यानि सत्र युदकानि खालि पुनाना शोधयन्त । ये व नि दुहे निहन्ति मेथाद्र शुचय शुद्धा दौठा अनु ओपम् 'जुफ्त' ( निघ २,६) इति कान्तिकर्मा । अनुक्रामम् । इच्छानन्तरभत्रैत्वयं “ । अनु I ५ भास्यै तू अथकतो सूको १२ मास्ति भूको १ इन मूको. ४. लक्षित मूफ़ो, भूको ६ व महसूको उद्यमको ८. कमको ९ "न्ति मूको १० स स्को ११ श्वं गुको १२ नाम मुफ़ो, १३ १३. अन्दविन स्तेऽस्य छा १४-१४, प्रत्वमशा" मूको, १५ धनु मूको. १६. इन मूको