पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] पये मण्डलम् २२४५ से 1 इत् । उ॒षा | शव॑सा | धृ॒ष्णुऽसैना । उ॒भे इति॑ । यु॒जन्त॒ । रोद॑स॒ इति॑ । सु॒मेके॒ इति॑ सु॒मेके॑ । अध॑ । रम॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चि । आ । अम॑न । त॒स्यै॒ौ । न १ रोक॑ ॥ ६ ॥ स्वच्द० ये फक्तपेणोतागुणा ते इत् इति पदपूरण उप्रा क्षमसह्या पूरा दा शवसा स्वन घरेन भृभ्युसेना अभिभवितृसेना उमे अपि युजत स्वपरिचर्याया रियुअते रोदसी वासुभेके मेको दर्शनम्। सुदने अथवा मिह सेचन इत्यय मेक इति रूपम् । सुसेक्यौ । असम एषु । द्वितीयायें सतयेदा । J - इमान रोदसी रुस यही एक्षिरता स्वसामर्थ्य दीसेलर्य सप्तमी | मत इस घातो मशब्दो रोगन रोगभूवान् मादा स्वशोचि सदीप्ति इसमपि च द्वितीयार्थ एवं अभवतु अमदशब्द आत्मपर्याय । घरनकारिण इत्यये अथवा अस रोगे शत्रूण्यम् था तथौ अधितिष्ठति कार्याणि पूर्वेस प्रत्यवेक्षत इत्यर्थ | रोदसी हि मरता माता ) माता च पुत्रान् कार्याणि कुत अवश्य प्रत्यवेक्षते 1 रोक 1 रोचत इति रोक | आदित्य मशस् पुरस्तायुषचारोऽपि सामध्यद् उपमार्थीय । दयादित्य लोकपालत्वाद, सर्वान् प्राणित प्रत्यवेक्षते सहृदित्यर्थं ॥ ६ ॥ वेट० ते उग्रा शवसा घर्षणक्षीरसेना सयोजयन्ना उभे चावापृथियौ कत्यतम् एकचौँ । अथ खलु ए मदरसु रुद्रस्य पत्नी मरता मरता स्वभूतदीप्ति तिष्ठति न ध वसुमत्सु आ तिष्ठति दीप्ति, भूयोग्य स्फुरतीय अ॒नेनो घौ मरुतो याम अस्त्वन॒श्वाश्च॒द् यमज॒त्परैथीः । अ॒न॒न॒सो अ॑न॒श र॑ज॒स्तूरि॑ रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥ ७॥ ] अ॒नेन । च॒ । स॒ह॒त॒ 1 याम॑ । अ॒स्तु॒ | अ॒न॒श्व । चि॒त् । यम् ] अज॑ति 1 अर॑थी । अनरस १ अनभीशु | ज इत् । वि | रोद॑सी इति॑ । प॒थ्या॑ । यति॒ | साध॑न् ॥ ७ ॥ स्कन्द्र० अनेन अपाप व युष्माकम, स्वभूतो हे मरुत ! सामः रथ अस्तु अस्माकम् उपरि मवत्वित्येतदाशास्मदे । य कीर । उच्यते - यन्दव चित् अश्वरहितोऽपि यम् प्रथमाथ द्वितीयैषा | य" अजति गष्ठति अभी सारथिरहितश्च अनवस अवस पवनसु . सहित अनमी काश्वरश्मिरहितच रजत रजांसि प्रयो लोका, सानू प्रति स्वरिखा। अथवा रज उद्कस् चस्म मेषस्थस्य तुर्विता हिंसिया रोदसी धावाहदिव्यौ पथ्या नियतेन पमा वि यात विविध विध्यति साधनहुस्साधनानि वायुयान साधन साघमन् ॥ ॥ चे० हे महत ] पापरहितम् युष्माकम् गमनम् इह ऋतु यम् धामम् अभवदर्शित अरपोच प्रेरपति २ शसेलौ सुका ३ तृतीयः वि तेथूको ७ अपयं मूको सुरिभः चसे सुवशनम् गृको ५५ ५ । अमरामद भूको "वयाँ मूको 27 अपा मूको १२ स्वभूता को १ सूको २४४ को ८ तु भाग १,५,२,२६, रमन्ती त्रिंब, "ली एएस १४"मिर" सूको