पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू.६२, मे १० ] मण्डलम् २२२७ ताई ।' दोघाय चित् द्रोग् च वयसे । अन्ततमत्वर्थमेतत् । चचस्विने । मुधैव वाचाल येत्यर्थः । आनवाय। 'अननः' (निष २३) इति मनुष्यनाम | अशोरपत्यम् आनधः कोऽसौ 1 मनुष्यः ॥ मनुष्यल्य मनुष्य एवापत्यम् भवति, मावो गईभो वा 1 योऽश्विनी परिचरति, मित्रो वृष्टि ददाति | यश्चास्य शत्रुः राक्षसः मनुष्यो या तं च वज्रेण हन्तीति समस्तार्थः ॥ ९॥ वेंट० म. इसौ राजानी राजसः अश्विनौ काले' परिचरति, यं च पापान्मुक्तो भवत्वयमिति मित्राय- रूणौ जानीतः स गहमाय रक्षरो हेतिम् अस्य विसृजति अनुरिति मनुष्यनाम, राष्ट्रीयाय वार्पणीयो न भवति ॥ ९ ॥ अन्तैरि॑श्च॒स्तन॑याय॒ ब॒ति॑िर्य॒मता यतं नृ॒वता रथे॑न । सनु॑त्येन॒ त्यज॑सा॒ा मत्यै॑स्य वनुष्य॒तामपि॑ शीर्पा ब॑वृक्तम् ॥ १० ॥ 1 1 । इत्थंभूतलक्षणे चैपा तृतीया | ससिः एकः मार्गेण युमना दीक्षिमता आयातम् लागत्य १७च समुत्येन । 'सनुतः' अन्तरे॑ः । च॒क्रैः । तन॑याय ॥ ब॒र्तिः । द्यु॒ऽमता॑ । आ । इ॒त॒म् । नृ॒वतः॑ । रथे॑न । समु॑र्थन । त्यज॑सा॒ । मत्र्य॑स्य । च॒नुष्य॒ताम् 1 अपि॑ । शीर्पा । वृ॒त्र॒क्त॒म् ॥ १० ! स्कन्द्र० अन्तरै! अन्तरशब्दः सविनः सहिषद्धेन— तमयाय अपत्यभूतस्य ममार्थाय यतिः वर्तन्या आगच्छतम् नृवता योद्ष्टभिः मनुष्यैरुपेतेन रथेन । ( निष ३,२५ ) इत्यन्तर्हितनाम तस्मात्स्वायेंऽयं तदितः | अन्तर्हिदैन अमकाशेन स्यवसा त्यजः' ( निघ २,१३) इतिर क्रोधंनाम | क्रोधन मर्त्यस्य बहुवचनस्य स्थाने इदमेकवचनम् । अस्मभूतानां मनुष्याणां धनुष्यताम्" 'वनुध्यतिर्हन्ति ( मा ५२ असान् कान् "अशी शिरांस्यपि, किमुत अन्यान्यज्ञानि "ववृतम् 'वृणति' (निय २,१९ ) इति वधकर्मा । अस्य गन्तस्येदं रूपम् | "पुनःपुनः छिन्तम् ॥ ३० ॥ धेर० समिष्टः चर्म:" पुत्राय मार्ग दोहिमा आ गच्छतन् मनुष्ययुक्तेन रथेन "धन दातुम्"। अन्तर्हितेन क्रोधेन मत्यै हिंसतां राक्षसानाम् अत्रीपणि अपि कम्" छिन्तम् ॥ ३० ॥ २० आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑नि॒युद्भिर्या॑तमव॒माभि॑र॒र्या॑क् । इ॒ळ्हस्य॑ चि॒त्र॒ गोम॑तो॒ वि व्र॒जस्य॒ दुरौ वर्त गृण॒ते चित्रराती ॥ ११ ॥ आ 1 प॒र॒माभि॑ः । उ॒त । म॒घ्य॒माभि॑ः । नि॒युतभि॑ । य॒त॒म् । अ॒य॒माभि॑ः । अ॒म् । वृ॒ळ्हस्ये॑ । चि॒त् । गोऽम॑तः । नि। ब्र॒जस्य॑ दुर॑ । वर्तम् ॥ गृण॒ते । चि॒त्रराती इति॑ चित्राती ॥ 11. "लो वि. २. १५ विन'

  • सोर व ६. नास्त्रि मो.

१०-१० च सनु सर्दि स्यन्तरियन्न मुझे, १३. मनुष्याम्भूको मूकने १०-१० पुनः दि'म'. २१-२१. तपदिव्य 18. 'निन' मूहशे. को ५, सोलम ९. माि १२-१२ःो. ३. कौ ४. दोभेमूहो. से को 2. iz ft. 19. समाधामको १५-१५. हो १९-१९ वि मूत्र १६-१६ एम. २२. को, २०.