पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} २२२६ ऋग्वेदे सभाध्यै यद् रो॑दसी प्र॒दिवो अस्ति भूमा हे दे॒वाना॑मु॒त म॑र्य॒त्रा । तदा॑दि॒त्या बसको रुद्रियासो रक्षोयुजे तपु॑र॒घं द॑धात ॥ ८ ॥ [ अ५, अ१ व २. यत् । रो॒द॒स॒ इति॑ । प्र॒ऽदिवि॑ः । अस्ति । भू । हेळे । दे॒वाना॑म् । उ॒त । म॒र्य॑ऽत्रा । तत् । आदि॒त्याः । वस॒वः । रु॒द्वि॒पाः | र॒क्षःऽयुजै । तपु॑ः | अ॒घम् । द॒धात॒ ॥ ८ ॥ स्कन्द० यत् इति व्यत्ययेन नपुंसकता। यः हे रोदसी ! द्यावापृथिव्यौ ! प्रदिव. अस्ति विद्यते भूम। यहुशब्दपयांयोऽयं दृष्टव्यः । अत्यन्तव्रहुः हेळः 'हेळते" ( निघ २,१२ ) इति झुध्यतिकर्मा, तस्येदं रूपम् । हेळनं हेळ: क्रोधः कस्य । उच्यते-- देवानाम् उत्त मर्त्यना 'देवमनुष्यपुरुष- पुरुमर्थेभ्यॊ द्वितीयासप्तम्यर्बहुलम्' ( पा ५,४,५६ ) इति बाहुलकात् पट्या वयं त्रा-प्रत्ययः । उत्त मनुष्याणाम् तत् अत्रापि व्यत्ययेनैव नपुंसकता । तं सर्च है आदित्याः! हे वसवः ! हे रुद्रियासः | रङ्गाः ! रक्षोयुजे रक्षकत्वेन युवाय रक्षोपाय अस्मकछत्रय इत्यर्थः । दधात दत्त । न च केवलं हेलम् । कि त । तपुः वापयितृ चम्पापम् । योऽश्माकं "रक्षोल्पदाडुः तस्मिन् सर्वदेवान् सर्वमनुष्यांश्च लोधयत तापकेन पुण्येन सोजयतेत्यर्थः । भूयमियमृह स्वरूपेण रोदस्यादिदेवताका | तस्या अश्विनोः प्रसादेन यूयम् अस्माकम् एषत्कुस्त्येवमाश्विनोत्वं व्याख्येयम् ॥ ८ ॥ ० यन् रोदसी पुराणमषु पापपरेषु देवानाम् महत् हेटः विद्यये। क्रोधो हेउः तत् हे आदित्याः! धमवः! रुद्रपुवाश्थ मरुतः ! रक्षो भूत्वा युञ्जानाय तपनशीलम् अघम् “कुरा | "अघम् आहननाडू शायुधम् द्याव्यश्वभरतः | स्तोत्रस्य स्वांश्च देवान् याच इति ॥८॥ य ई॑ राजा॑नावृ॒तु॒था वि॒द॒ध॒द् रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् । ग॒म्भी॒राय॒ रक्ष॑से ह॒तम॑स्य॒ गोघा॑य चि॒ वच॑स॒ आन॑वाय ॥ ९ ॥ 1 । गः ॥ इ॒ग् । राजा॑ौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् ॥ रज॑सः । मि॒त्रः | वरु॑णः । चिके॑तत् । गुम्भीराय॑ रक्षसे तम् । अ॒स्य॒ | दोघा॑य । चि॒त् । वच॑से॒ | आनन॑वाय ॥ ९ ॥ स्कन्द॰ यः मनुष्य."। ईम् इति पादपूरण राजानौ दवा ऋतुकालेका के विदधत् । ‘विधेम’ ( निघ ३,५ ) इत्यस्य परिचरणकर्मण एतद्रूपम् । परिचरति। यच्छन्दश्रुतेस्तछन्वो- sध्याहार्यः । तस्य रजसः उदकस्य मित्र. वरुणः थ चिवेतत् जानाति । सरमे 'अश्विनो: " प्रसादेन मिश्रो चरणश्च वृष्टि ददाति नान्यस्मा इत्यर्थः । न च दृष्टिमेत्र केबलं ददाति । किं वर्दि गम्भीराय दुरवगाहाम अत्यन्तभीपणाम अस्य शत्रवे रक्ष रक्षोरूपाय हेतिम् वज्रम् अस्य व्यसन व मध्यमः | "मलति क्षिपति" न ध रक्षस एव केवलाय किं १. हे ५. पो. २-३.सू. ७. "मदिव* मुको. दि'; ‘‘‘इन’ का’; शप (घ) माननाद सलभ. १०. मनुष्या मूको. ११. अश्विनौ मूझे ८. असम्भूको. मूषो २ जालिफो. ६. चापुण्ये वि ३. ४-४,... मूको. १९. ... दमाई १२-१२ म