पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२८ शाग्वेदे समाप्ये [ ३५, अ १, १ २ १ स्कन्द० का परमाभि इति था इत्यस्य यातमित्यारयातेन सम्बन्ध | श्री यातम् हे अश्विनी परमाभि उत्कृष्टाभि उत मध्यमाभि अनुत्कृष्टाभि अवमाभि निकृष्टासि 1 या काश्चन युवयोर्वडवा शोभना अशोभनाथ ताभि सर्वाभिरित्यर्थ । अर्वाक् अस्मदभिमुखम् । किन हळहस्य चित् दृढस्यापि दुरुद्धाटस्य गोमत उदकवत अजस्य मेघस्य दुर द्वाराणि ध्अथवा गोमान् प्रजो गोष्ठ तस्य द्वाराणि वि वर्तम् वर्ततॆ इत्यस्य गतिकर्मणोऽन्तर्गतण्यर्थम्येव रूपम् । विवर्तयतम् उद्घाय्यतमित्यर्थं गृणते स्तुवते ममार्थाय । मझ वृष्टि था दातु मेघस्य, गा वादातु स्वगोष्टस्य द्वाराण्युद्धाटतमित्यर्थ हे चित्ररातो | विचिदानौ ॥ ११ ॥ बेट० आयातम् अभिनुख निभमाण अश्वै 1 दृढस्य अपि पशुमत अजस्य द्वाराणि वि कुरुतम् स्तुवते हे चिजदानौ इति ॥ ११ ॥ "इति पञ्चमाटके अष्टमाध्याये द्वितीयो वर्ग 1 [६३ ] "भरद्वाजो दार्हस्पत्य ऋषि अश्विनौ देवता । त्रिष्टुप् छन्द, एकादशी एकपदा त्रिष्टुप् क्व त्या व॒ल्गू पु॑रुहू॒ताय दूतो न स्तोमो॑ऽविद॒न्नम॑स्वान् । आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ श्रेष्ठ ह्यस॑थो अस्य॒ मन्म॑न् ॥ १ ॥ च॑ । त्या । च॒ इति॑ । परु॒ऽहुता | अ॒द्य | दु॒त । न । स्तोम॑ । अ॒वि॑द॒त् । नम॑स्थान् । आ । य । अ॒र्वाक् | नास॑त्या 1 व॒वते॑ | प्रेष्ठा | हि । अस॑य । अ॒स्य॒ | मन्म॑न् ॥ १ ॥ स्कन्द्र० स्थान त्या सौ बल्गु स्तुत्यौ प्रियो वा पुरुहूता बहुभिराहूनौ अथ दूत म दूत इवास्मदीय स्तोम अविदत् विद ज्ञाने। जानीयात् नमस्चान् हविर्लक्षणेनामेन — सयुक्त । यथा राज्ञाऽन्यन वा प्रेषित दूत ० काश्विनौ पश्येदित्यर्थ । य स्वोम किं कृतवान् | उभ्यते—य अर्थाक अस्मदभिमुखम् नासत्या मासत्पनामानौं न वा असस्यौ सस्यो ध्रुव अश्विनौ आ बर्त पूर्वेध्वपि कालवावर्तितवान् | "पर पाद प्रत्यक्षकृत श्रेष्ठा हि असय अविशयन प्रिपौ युवाम् मसथ हय अस्य बहमदीयस्व स्तोमस्य मम्मन् | सम्पतिरर्धतिकमा " (तु निप ३, ४) । घान्दसत्वाद् अधिकरणज्य भनिन् प्रत्यय " मन्यन्ते सत्यन्ते यश्न देवा " स मन्मा यज्ञ तस्मिन् ॥ १ ॥ १३ २० घेऊट छ "सी दलगनशील बहुभिराहूतो भय" राजप्रति सोविद द स्तोमोऽभिमुस नासत्यौ आ गवति । तुरीय पाद प्रत्यक्ष प्रियतमौ दूत इस मदीय स्तोमः हविषा हि भययः अस्योस्तुतौ ॥ १ ॥ भूको २१ मि मनुकूटामि भवमामि नि० मूको व भूको ६६ गावो मुको तातू ता मूहो प्रध्यक्षवा भूको १७ नारित मूको २१ भाते मूडो ७७ मास्ति भूको 91 नासत्यादि नासस्य १४ दि५०ण 10१ [१३] [१३] १६ देवनावि २० प्रतिको ३ °श्मानि सूको ८ 'नानेन वि १२ 14 विभ मन्यतोऽतिकी मृफो १८१८ तू क ४ नास्ति ५. संयुला स्यौ भुको गनिम को १९९८ को