पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, म १३ ] ष मण्डलम् प्र या म॑हि॒म्ना म॒हिना॑षु॒ चेक॑िते॒ द्यु॒म्नेभि॑र॒न्या अ॒पसा॑प॒पस्त॑मा । रथे॑इव बृह॒ती वि॒भ्यने॑ कृ॒तोप॒स्तुत्या॑ चिके॒तुषा॒ भर॑स्वती ॥ १३ ॥ २२१७ । प्र । या । म॒हि॒न्ना । म॒हिना॑ । आ॒ । चैते || अ॒न्या । अ॒पसा॑न् । अ॒पः॑ ऽत॑मा॒ा । रथे॑ ऽइन । बृह॒ती । वि॒ऽम्यने॑ । कृ॒ता 1 उ॒प॒ऽस्तुत्या॑ च॒के॒तुषा॑ । सर॑स्वती ॥ १३ ॥ स्कन्द्र० या सरस्वती महिना 'इत्यम्भूतलक्षणे' (पा २,३,२१) इत्येवमेया तृतीया, अपि मवान् कमण्डलुना छात्राक्षीदिति यथा । महगायन सम्बा' महिना महता | केन । सामयद उद्केन आहु अन्यनदीनामयं प्रतिनिर्देश 1 अन्वादेशत्यासम्भवात् छान्दसम् अनुदात्तत्वम् । सप्तमीनिर्देशाञ्च व्यवस्थितनेति शेष । भासु गद्द्वाधासु नदीप्यवस्थितेन प्र चेक्ते झकर्पेण ज्ञायते य॒न्नेभि अन्नैश्च सस्यलक्षणैनिंक्षेनस्यै गद्दादिनदक सस्यनिष्पातच कार्यम् यो यस्था माहात्म्यम् अनुमीयत इत्यर्थ । यच्छन्दश्रुतेस्तदोऽध्याहर्तव्य । सा अन्या अपसाम् । धन्या इति षष्ठ्यर्थे मभमा अपसासित्यपि अन्ततमत्यर्थम् पष्टीनिर्देशाच सकाशादिति वाक्यशेष । अन्यासा कमैत्रतीना सकाशाद अपस्तमा वृष्ट्यादिकर्मभिरतिशयेन कर्मचती रथ इव बृहतो यथा रम सजातीपेभ्योऽन्येभ्यो युद्धोपकरणेभ्यो महास्तरसवतो महती विश्वने विभुत्वायैव च कृता निर्मिता प्रजापतिना उपस्तृप्या उपगम्य च स्तोतम्या । केन । उच्यते- चिकितुषा ग्रन्माहात्म्यस्य छात्रा का सरस्वती ॥ १३ ॥ अया नदीः । सर्वाभ्योऽपि वेङ्कट या महवा भइवेन लोके प्रकर्पेण सुष्टु ज्ञायते सबै नशेम्पोऽल प्रयच्छतीति प्रज्ञानम् । वेगवतीना नदीना मध्ये अत्यन्त वेगवढी हम इन बृहती महत्वाय कृता विदुपा सरस्वती इपम् उपहतोतन्या अन्नालामा || १३ ॥ सर॑स्वत्य॒भि नो॑ ने॑षि॒ वस्य॒ो माप॑ स्फरी: पपैसा मा न आ ध॑क् । सु॒पस्वं॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्यत् क्षेत्र॒ाण्यर॑णानि गन्म ॥ १४ ॥ सर॑स्वति । अ॒भि 1 नः॒ । ने॒पि॒ | वस्य॑ 1 मा | अप॑ । स्ँ । पय॑सा ३ मा | नू । आ | धृक् । जु॒परवः॑ । न॒ । स॒ख्या । वे॒श्या॑ च॒ । मा । त्वत् । क्षेत्रा॑ण । अर॑णानि ॥ गुन्भु ॥ १४ ॥ । बसूनि । यम्मयो स्यन्द० दे सरस्वति | न अस्मान् अभिषिोये । मभिनय प्रापय बाय धनान्यस्मभ्य देशीत्यर्थ । मा थप स्फटी 1 रुपर स्फुर घरने मा घ भतो विपाली दितम् अवश्यम् पुसत् कर्तव्यमित्ययं पयसा उदकनमा आा धक् श्रामिमुख्येन भाक्षी सस्यसम्परकर व क्षारवृटि मा कारस्य सुषस्व सेवस्व अस्माकम् सरमा सविश्वानि वेदया च प्रतिवेश्यवान यशेध्वस्माकम् सविस्थानीका समीपवासितो कार्य मूझे १. सम्बधा मूको २. नास्ति मू. ३३ क्षेश के को दम् विका अविशयानेवि वामशेष नारदो छ, "नवर्प ८ बर्ष को २०७*