पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्वेद समाध्ये [ अ४, अ ८, व ३१. भूत् ॥ १० ॥ उ॒त नः॑ प्रि॒या प्रि॒यानु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा | सरस्वती स्तोम्या॑ उ॒त । नः॒ । प्रि॒या । प्रि॒यासु॑ । स॒प्तऽस्व॑सा । सु॒ऽयु॑ष्टा | सर॑स्वती | स्तोर्पा | भुत् ॥ १० ॥ 1 1 1 स्कन्द्र० अस्माकम् प्रिया प्रियासु निर्धारण पुपा सप्तमी। याः काश्चन प्रियातासांमध्ये विशमेन प्रिया सप्तस्वसा सप्त अन्याया अन्तरिक्षनद्यः वा भगिन्यो यस्याः सा सप्तस्वसा| अभवा सत छन्दांसि मागिन्यो यहया गायत्रीरूपायाः सा सप्तस्वसा सुजुटा सुमीता सरस्वती स्वोम्या स्तोमादी स्तोतध्या भूत् नित्यं यज्ञेषु भूमादित्याशाम ॥ १० ॥ येङ्कट पिच अस्माकम् प्रियासु प्रिया अस्पतं प्रिया सस गङ्गाया पा सा सुपर्याता सरस्वती स्तोसम्मा भवतु ॥ १० ॥ चतुर्थाष्टके अष्टमाध्याये एकत्रिंशोवर्गः ॥ स्वसार: आपप्रुष पार्थि॑वान्युरु रजो॑ अ॒न्तरि॑क्षम् । सर॑स्वती नि॒द॒स्पा॑तु ॥ ११ ॥ आ॒ऽप॒ब्रुषो॑ 1 पार्थि॑वानि॑ । उ॒रु । रज॑ः । अ॒न्तरि॑क्षम् | सर॑स्वती । नि॒दः । पातु ॥ ११ ॥ 1 स्कन्द प प्रा पूरणे आपूरितवती अपूरयन्ती वा बृट्युवकेन स्तनिराशब्देन या पार्थिवानि पृथिष्या अवयवभूतानि स्थानानि उठ् रजः विस्तीर्ण व लोकम् । कतमम् । उच्यते - अन्तरिक्षम् । सरस्वती नदनातू* निन्दातो वाऽस्मान् पातु रक्षतु ॥ ११ ॥ घेङ्कटापूरयन्ती पार्थिवानि भूतानि विस्तीर्णम् लोकम् स्वर्गम् अन्तरिक्षम् च सरस्वती शत्रो. रक्षतु ॥ १३ ॥ त्रि॒षधस्था॑ स॒प्तधा॑तुः पश्च॑ जा॒ाता व॒र्धय॑न्ती | वाजैवाने॒ हन्या॑ भूत् ॥ १२ ॥ त्रि॒ऽस॒धस्वः॑ । स॒प्तऽधा॑तु॒ः । पञ्च॑ वा॒ाता 1 व॒र्धय॑न्ती । वाजे॑ऽवाजे | हन्या॑ । मु॒द् ॥ १२ ॥ 1 स्कन्द्र० निषधस्था त्रिषु लोकेषु सदस्याग्री विषघस्था | युगपत् श्रयाणामपि लोकानां ध्यापिकत्यर्थः । समासः के अरोरादे: कारणे इलेष्मादी धातुशब्दः प्रसिदः धाडदेवदत्तस्य जासमिति । अतोऽत्र धातुशब्द कारणवचन: ससानां छन्दुसी कारणभूता। गायन्नीरूपा दि सरस्वती ससानां छन्दसां कारणभूता व आाता पञ्च मनुष्यजावानि निषादपश्चमान् मर्णान् दृष्टिद्वारेण वर्धयन्ती वानवाने समामेसमामे अस्माकम् हव्या साहाना अनुप्रादिका भूत् भवेदित्याशास्मद्वै । अथवा चाजो इविलक्षणमग्रम् अत्र सर्वन्नाहातम्या भक्तु । सारस्वतमेष मार्ग नियं कुर्यामेत्याशास्मह इत्यर्थः ॥ १२ ॥ बेट० निधाना समधातुः सप्तभिइन्दोभिः सदिता सप्तभिर्वा स्वसुभिः पजनानू वर्धयन्ती सद्‌मामेसद्ग्रामे दावस्या भवति ॥ १२ ॥ + १. गांरित मूफो. २.२. नास्ति मूको. ३. अपूरपती मूको. ४.४. बहर मूको. ५. निन्दि मूको. ६. यन्ति मूको ७. मनुष्यानातानि मूको.