पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१५ सु६१ मे ८ ] पष्ट · मण्डलम् स्कन्द० उतशब्दोऽन समुषायासम्भवात् पदपूरणः स्या सा प्रकृता नः अस्माकम् स्वभूता सरस्वती घोरा मेघानाम् असुराणां कृते' कुरा हिरण्यवर्तनिः | हिरण्यदृशो विषद् वर्तनिगमममार्गो यस्याः का हिरण्यवर्तनिः' । यतोयतो विद्युत् ततस्तो गन्धीत्यर्थः । अथवा हिरण्यस्य वर्तमित्रौस्तो प्रति गमयित्री । दात्रीत्यर्थः । पुत्रनो बृनस्य छन्त्री वष्टि कामयते सुष्टुतिम् ॥ ७ ॥ डुं बेङ्कट० कपि च छुपा नः सरस्वती घोरा हितरमणीयमार्गी शत्रूण हन्त्री कामयते सुश्टुतिम् ॥ ७ ॥ 1 यस्या॑ अ॒न॒न्तो अहु॑तस्त्वे॒पच॑रि॒ष्णुर॑ण॒वः । अम॒श्वर॑ति॒ रोरु॑वत् ॥ ८ ॥ पस्पा॑ः 1 अ॒न॒न्तः । अहु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः । अन॑ः । चर॑ति | रोरु॑चत् ॥ ८ ॥ स्कन्द० यस्माः सरस्वत्याः स्वभूतः अनन्तः बहुः अहुतः महिंसितः त्वेपः दीसः चरिष्णुः गमनशील: अर्णव उदकसमूहः असः रोगः तस्सदशः । यथा रोगो भयानकः तवद् भागच्छति यस्याः सरस्वत्याः पूर्वगुणयुकः अम भयानक इत्यर्थः । अथवा अमशब्द खत्मयश्चनः ॥ आत्मा परति इराश्वेतश्च गच्छति। रोहवत् शब्द कुन् ॥ ८ ॥ बेङ्कट० यस्याः अपर्यन्तः अनभिभूतः दोसः चरणशीलः उदकवान् अमः चरति शब्दनं कुर्छन् । अगः इति वलनाम ॥ ८ ॥ सा नो॒ विश्वा॒ अति॒ द्विप॒ः स्वस॑र॒न्या ऋ॒ताव॑री । अत॒न्नदे॑व॒ सूर्य॑ः ॥ ९॥ । सा । नः॒ः । बिश्वा॑ः । अति॑ । द्विषैः । स्वस॑ः । अ॒न्याः | ऋ॒तऽव॑री | अत॑न् । अर्हांऽइव | सुर्यैः ॥ स्कन्द० किं तस्या | उच्यते- [-सा सरस्वती नः अस्माकम् विश्वाः सर्वाः अति द्विषः अतीत्युपसर्गस्य द्वियः इति च कर्मणः श्रुतेर्योग्यक्रियापदाध्याहारः अतिक्रममतु द्विपः द्वेष्टन् पुनरागमनाय । द्वेष्टनु क्वापि गमयत्वित्यर्थः । न केवलान् दिपः । किं सर्हि । खसृः अन्याः भन्या अपि च याः स्युः स्वयंसारिण्यो राक्षसाद्विजातयः ता अपि साकोशी उच्यते ऋतावरी उद्कदती । कथम् । अतन् महा इव सूर्यः । अत सतित्यगमने यथा सततम् गच्छदानि सूर्योऽधिक्रमयति लपुनराग- मनाय | अहर्हि यद्गवमेव तक्ष पुनरावर्तते । तद्भद् भतिक्रमयतु । 1 + अर्थवैषमन्यथाऽस्या ऋचोऽयोजनासा न ! नः इति द्वितीयान्तम् । 'सामान् गमयतु विश्वा द्विपः स्वसुरन्या भगिनीअान्या अम्यावा अन्तरिक्षनदी | सा दि सरस्वत्या भयः स्वयंसारिणी राक्षसादिजाती: द्वेष्टी जिग्या था। केनचिद्रप्य प्रतिबध्यमानेत्यर्थः तन् "अहेव सूर्यः । सनोसेरिमाण्यातम् भायुषा प्रजया धमेन विस्तारपतु अहानी नेहापानि सूर्यः ॥ ९ ॥ पेट० सा भस्मान् विश्वाश अति नयतु स्वयंसारिणी अन्धाः प्रशाः उद्वती छन् सन्ततम् महानि यथा सूर्यः अनियहि ॥ ९ ॥ १. प्रतिमुको २०२, नारित दि f-f.. महो. ४. नाहित मूडो, ५. केवल मू. ६-६. नतीया मूको.१०.१० को को. ८.ष्टिको १ न तेरि को.११. जी: मूडो १२.१.११.