पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१८ ऋग्वेदे सभाध्ये [४८३२. च भवेत्यर्थः । मा द त्वत् त्वतः क्षेत्राणि स्थानानि अरणानि त्वद्विर द्वितत्वादेव मरमणी- यानि गन्स गमाम । वयं सर्वदा त्वत्पादमुल एवं तिष्ठेमेत्येतदाशास्मह' इत्यर्थः ॥ १४ ॥ यकभीविनिवास्येताम् ऋगर्थागमसंहतिम् । भर्तृभुमसुस्के रुकन्दस्वामी यथास्मृति इति भर्तृध्रुवपुत्रस्य स्कन्दस्वामिनः कृतानृग्वेदमाप्ये द्वात्रिंशोऽध्यायः ॥ बेङ्कट० हे सरस्वति ! अभिनय अस्मान् अभ्युदयम् । मा अप स्फरोः उदकेन । सेतो विभिने अपस्फरणं भवति । मा च अस्मान् घाक्षी: उदकाभावात् । सेवस्त्र भस्मान् सखित्वेन निवेशवेन च । मा त्वत् क्षेत्राणि उदकाभावाद् अरमशीयानि गन्म इति ॥ १३ ॥ इति चतुर्थाष्टके अष्टमाध्याये द्वात्रिंशो वर्ग: ऋरार्थदीपिका सेय कर्ता श्रीवेङ्कटायस्य तनयो माधवेन कृतं भाष्यं नारायणेन लिखितं चतुर्थश्चायमष्टक. । भरीवानि मूको. ए.अत्र दर्प ३. माधवाइयः ॥ १ ॥ येदो नाम महत् पर्व जनपदो ग्रन्न द्विजानां वति- स्सा पैदमधीत्य चाध्यमखिलं मोमोसतेऽस्य स्फुदम् । सर्व ग्रामचरे क्वचिनिबसता नाम्ना च नारायणे- नैतन्माधव भाग्यलेखनवशाद् वैदग्ध्यमाविष्कृतम् ॥ ३ ॥ इति श्रीबेङ्कटमाधवाचार्यविरचित ऋक्संहिताव्याख्याने चतुर्थाष्टके अष्टमोऽध्यायः ॥ ५०५. मारित मूको दम्यासाय नमः | धनमः पे चतुर्थस्याटकस्य यम् । तदन्तो देवशर्मणा || २ || इति ऋग्वेदे समाप्ये चतुर्थाष्टके अटमोऽध्यायः ॥ चतुर्थाष्टकः समाप्तः ॥ त्या मुझे. ३. सहति भ. ४. म समाप्तः . ७. तम् | योगणएकमे नमः। गोपाल कृष्णाय नमः । सरस्वत्यै नमः ।