पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०] पष्ट मण्डलम् बेङ्कट० इन्द्राप्नो। यु॒षाम् इमे स्तोमाः अभिष्टुतवन्तः । पियंतम् हे सुसस्य भावयितारौ! सोमम् ॥ ७ ॥ या वां सन्त पुरु॒स्पृहो॑ नि॒युतो॑ द॒ानुषे॑ नरा । इन्द्रा॑ग्नी॒ी ताभि॒रा ग॑तम् ||८|| या। वा॒म् । सन्ति । पु॑रु॒ऽस्पृह॑ः। नि॒ऽयुत॑ः । दा॒शुषे॑ । न॒रा । इन्द्रा॑ग्नि॒ इति॑ । ताभिः । आ । गत॒म् ॥८॥ स्कन्द० याः दामू युवयोः सन्ति पुरुस्पृहः बहूम स्पृहणीयाः । अत्यम्वोकृष्टा इत्यर्थः । नियुतः लश्वाः दाशुपे यजमानस्यायय यजमानानुमद्दार्थम् । ते प्रति गन्तुमित्यर्थः । हे ना! मनुष्याकारौ ! इन्द्राग्नी ! ताभिः आ गतम् ॥ ८ ॥ बेङ्कट० याः नामू विद्यम्ते बहुभिः स्पृहणीयाः अश्वाः यजमानानुमहार्थम्, नेतारौ ! इन्वामी। तामिः आ गच्छवम् ॥ ८ ॥ ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् । इन्द्रा॑ग्नि॒ सोम॑र्पातये ॥ ९ ॥ ताभि॑ः । आ । ग॒च्छ॒तम् । न॒षु। उप॑ । इ॒दम् । सर्वनम् | सु॒तम् | इन्द्रा॑ग्नि॒ इति॑ । सोम॑ऽपीतये ॥ ९ ॥ स्कन्द्र० याः पूर्वोका नियुतः, ताभिः वा गच्छतम् नए । 'उप इदम् सवनम् 'उपशब्दोन प्रतीत्यस्प स्थाने' । ‘सवनम्’ ( निय ३,१७ ) इवि यशनाम । इमं यज्ञे प्रति सुतम् च सोमं प्रति दे इन्द्राग्नी सोमपीतये सोमपानार्थम् ॥ ९ ॥ बेङ्कट० निगदसिद्धा ॥ ९ ॥ तमो॑ळिष्य॒ यो अ॒र्चिषा॒ा बना॒ विश्वा॑ परि॒ष्वज॑त् । तम् । ई॑षि॒ष्य॒ । यः । अ॒र्च्चषा॑ । बनौ । विवा॑ परि॒ऽस्वज॑त् । कृष्णा कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ।१०। कृ॒णोति॑ | जि॒ह्वया॑ ॥ १० ॥ स्वन्द० विभक्तस्तुतिरियम् मेरेव केवलस्य तमू ईलिघ्व आरमन पुवायमन्तरात्मनः पतं स्तुहि है अन्तरात्मन्!", यः अर्थिा स्वेन ज्योतिषा बना बनानि वृक्षसमुदलक्षणानि विश्वा सर्वाणि परिष्यजत् । व्यामोवीत्यर्थः । कृष्णा कृष्णरणनि व कृणोति करोति जिया निवास्थानीयमा ज्वाख्या धनानि ॥ १० ॥ घेङ्कट० तम् स्तुहि, यः तेजसा सर्वाणि भरण्यानि दावभूतः व्यामोर्ति, कृष्णामि च वृणोति ज्वालया ॥ १० ॥ "इति चतुर्थाटके भमाध्याये अष्टाविंशो वर्ग: n य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मये॑ः । च॒नाय॑ सु॒वस॑ अ॒पः ॥ ११ ॥ यः । ह॒द्धे । आ॒ऽग्रिया॑स॒ति । सु॒ग्नम् । इन्द्र॑स्य । मत्यै॑ः । यु॒घ्राय॑ सु॒ऽतरोः ॥ अ॒पः ॥ ११ ॥ 1 १-१. नियनोवि". ३. मानमितियो.. "मानना... ५५ मवेद मूको. १.६ पोि ८. मान्ने मूको ९. गोति मूको १०-१० मालिको २०६०