पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाष्ये २२०८ [ ४, ८, २७. स्कन्द० ता ती हुवे आयामि, ययोः इदम् प | पनति, ' स्तुत्यर्थः ( तु. निघ ३,१४ ) । स्तौति विश्वम् सर्वम् । सर्वमनुध्या इत्यर्थः । किं ते ठरते– पुरा पूर्व कर्माणीत्यर्थः । कि इन्द्रामो न मर्पतः न हिस्तः । कम् | काले कृतम् कर्म चिरन्तनानि सामर्थ्यात् स्तोवारं बात्मानं चा परस्परतः ॥ ४॥ वेङ्कट० तो हयामि, यथोः इदम स्तूयते विश्वमू पुरा कृतम् कर्म ताविमौ न कञ्चन I हिंसः ॥ ४ ॥ उ॒ग्रा वि॑ष॒ना सृ इन्द्राग्नी हवामहे | वा नौ मृळात ईशें ॥ ५ ॥ उ॒प्रा । वि॒ऽध॒निना॑ । भृधैः ॥ इ॒न्द्रा॒ानी इति॑ ह॒वामहे । ता | नः | मुळात॒ः । ई॒दृशे॑ ॥ ५ ॥ 1 स्कन्द० उप्र प्रसो विघनिना विविध क्षमतारी | कान् । उच्यते – मृधः 'मृगः' ( निघ २,१७) इति सङ्प्रामनाम | तं करोति मृधपति, मृधयतेः छिप्, मृत तान् सुधः । सङ्क्रामकारिण इत्यर्थः । इन्द्रामो हवामहे आह्वयामो चपम् । ता तो चाहूतौ सन्तौ नः असा मुळातः सृळयतः ईडशे प्रार्थनाविशेष | सप्तमीश्रुतेः वर्तमानानिति शेषः ॥ ५ ॥ बेङ्कटौ विशेषेण शत्रू हन्तारी इन्द्राम हवामहे | तो भान् सुखयताम् सङ्ग्रामे ॥ ५ ॥ 'इति चतुर्थाष्टके अमाध्याये सप्तविंशो वर्गः ॥ ह॒तो वृ॒त्राण्यायो॑ ह॒तो दासा॑नि॒ सत्प॑ती | ह॒तो विश्वा॒ा अप॒ द्विप॑ ।। ६ ।। ह॒तः । वृत्राणि॑ । आयो॑ । ह॒तः । दाहा॑नि । सत्प॑ती॒ इति॒ सतप॑ती। ह॒तः। विश्वः।अर्प। द्विषैः ॥ ६ ॥ स्कन्द्र० हृतः मारयत इन्द्रासी वृत्राणि शत्रुकुलानि आयो आयणि सदाचाराणि । हृतः दासानि उपक्षपयितव्यानि अनायणि पायान् कविच्छ सर्वे इत इत्यर्थः | सत्पती सठ पालयि- वारी | छतः विवाः अप द्विषः अपेत्युपसस्य इत इत्माख्यान सम्बन्धः अपहलः सवी द्वेष्ट्री रक्षणादिजाती.' ॥ ६ ॥ घेङ्कट आपकृताति उपद्रनामि नारायतः दासकृतानि व सतामीश्वरी। तथा विश्वानेव शत्रून् अप इतम् ॥ ६ ॥ इन्द्रा॑ग्नी यु॒वामि॒मे॒ऽभ स्तोमो॑ अनूपत | पिव॑तं शंभुवा सु॒तम् ॥ ७ ॥ इन्द्रो॑ग्ने॒ इति॑ । यु॒वाम् । इ॒मे ॥ अ॒भि 1 स्तोमा॑ः । अ॒नूप॒त॒ पये॑तम् ॥ श॒ऽभुव॒ 1 सु॒तम् ॥ ७ ॥ स्कन्द है इन्द्रामी] युवाम् इमे अस्सदीयाः स्तोमा अभि अनूपत अभिष्टुतवन्तः पुतत् ज्ञात्वा पितम् हे शंभुवा 1 सुखय भावयितारी! मुतम् अभिम्" भस्मदीयं सोमम् ॥ ७ ॥ 1 नको, २. सर्वेश को. ६६. नारिस मूको, प्रस्तावः 11.मूहो. दछ. बानू ३. तयोः मूको, ४, "श्मा भूको. ५. इत मूको. ८-८. तेवा वि सेयवि छर्प; १. शतमूको.