पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ४ अं८, २७. स्कन्द० ता ती हुने आह्वयामि, गयोः इदम् पते पनतिः स्तुत्यर्थः ( तू, निघ ३,१४ ) । स्तौति विश्वम् सर्वम्' 1 सर्वमनुष्या इत्यर्थः । किं पते | उपयतेपुरा पूर्वमन् काले कृतम् कर्म । चिरन्तनाति कर्माणीत्यर्थः । कि इन्द्रानी न मर्धतः न हिस्तः । कम्। सामर्थ्यात् तोतारं वाहमामं वा परस्परतः ॥ ४ ॥ वेङ्कट० तो ट्र्यामि, ययोः इदम् स्तूयते विश्वम् पुरा कृतम् कर्म । ताविमो न कञ्चन दिलः ॥ ४ ॥ उ॒ग्रा वि॑ध॒ना मृधं इन्द्राग्नी हवामहे । ता नौ मुळात ईदृशे॑ ॥ ५ ॥ उ॒ग्रा । वि॒ऽध॒निनो॑ । मृ॒ध॑ः । इ॒न्द्रा॒ग्नी इति । ह॒वामहे । ता | नः | मूळातः । ईदृशे॑ ॥ ५ ॥ स्कन्द० उमा असलौ विघमिना विविधं हन्तारौ | कान् । उप्यते - मृधः 'घृधः' ( निघ २,१७) इति सङ्क्रामनाम । सं करोति मृधयति सुधमतेः किए, मृत् तान्, गृधः | समामकारिण इत्यर्थः । इन्ही हवामा आयाम घनम् । प्रा तौ चाहूत सन्तौ नः शस्त्रान् मुळातः मृळयतः ईडशे प्रार्थनाविशेषे 1 सप्तमीधुतेः वर्तमानानिति शेषः ॥ ५ ॥ येङ्कट उौ विशेषेण शत्रून् हन्वारी इन्द्रामो दवामहे | तो असान् सुताम् हुँद समै ॥ ५ ॥ इति चतुर्थाष्टके अष्टमाध्यायेसहोरोः || ह॒तो वृ॒त्राण्यायो॑ ह॒तो दासा॑नि॒ सत्प॑ती | इ॒तो विश्वा॒ा अप॒ द्विषि॑ः ॥ ६ ॥ ह॒तः । वृ॒त्राणि॑ । आयो॑ । ह॒तः । दासा॑नि । सत्प॑ती॒ इति॒ सऽप॑ती ह॒तः । विश्वः। अर्थ१ द्विषेः ॥ ६ ॥ स्कन्द० इतः मारयत इन्द्रामी चुनाणि शत्रुकुलानि आय भार्याणि सदाचाराणि । इतः दासानि उपक्षपयितथ्यानि थमायणि यावान् कहिचच्छछुः सर्वे छत इत्यर्थः । सत्पती सतपालसि चारौ 1 हृतः विश्वाः अप द्विषः अपेत्युपसर्गस्य 'इत इत्माख्यातन' सम्बन्धः 1 अपहतः सर्वा देष्ट्री रक्षमादिजाती ॥ ६ ॥ आर्यकृतानि उपबामि नाशयतः दासकृतानि च सतासीधरौतथा विश्वानेव शत्रून अप इतम् ॥ ६ ॥ इन्द्रा॑मी यु॒षामि॒मे॒ ऽभि स्तोमा॑ अनूपत | पिच॑तं शंभुवा सुतम् ॥ ७ ॥ इन्द्रा॑ग्नि॒ इति॑ । ए॒वाम् । इ॒मे । अ॒भि । स्तोमः | अनूप | पिचि॑तम् | शम्भुवा । सुतम् ॥ ७ ॥ 1 स्कन्द्र० गुवाम् इमे असमीयाः स्तोमा: अभि अनूषत अभिष्टुववन्तः। एतद् शादा पितम् हे शंभुवा सुखस्य भाववितारी! तम् असिम्" आमदीयं सोमम् ॥ ७ ॥ ३. न भूको, २. वैज्ञमको. ३.योः मूको सखेदाए. ६.६. नारित मूको, ७. इव मूको. १. बालू का प्रस्तावः 11. अमित को मूको ५ इसेय हिरें। ९. जाती मूको. ८-८. ते दि.