पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हूँ ६, नं ३ 1 पर्छ मण्डलम् २२०७ गोशब्दोऽपि स्तुतिवचनः | अभिगच्छृतम् अस्पदीयां स्तुतिं प्रति सृष्टिक्षणायामः प्रतीत्यर्थः । बुद्ध्वा चाभिगम्य वा । स्वरूपसः इत्याद्येकवाक्यताप्रसिदध्य यतच्दी थप प्रतिनिर्देशावत्रा- ध्याच्या याः स्वः आदित्यनामैत् ( इ. या ४४)। यदित्यः उपमःच उत्तमस्थानाः प्रति हे अमे 1 ऊळ्हाः उदाः अपिता रश्मिभिः | दिशः च गति 'स्वः | धुनामैक्द' दिषश्च प्रति उपसव मध्यस्थानाः प्रति हे इन्द्र | | यत्र क च युवाभ्यां रश्मिभियों नीता इत्यर्थः । चित्राः विचित्राः ता दृष्टिलक्षणा अपः गाः च हे अमे। युवसे युवस्त्र मिश्रास्माभिः सद् | अस्मभ्यं देहीत्यर्थः । न च केवलस्त्वम्। किं ताई। नियुत्वान् नियुत्तोऽश्वास्पद्वान् । प्रकरणाद् इन्द्रः, न वायुः। सच युवताम् । इन्द्रश्य ददात्वित्यर्थः अथवा नित्यानित्ममेरेव विशेषणम् । यस्त्वं नियुत्वानिति । केवलस्प चाहणं मदर्शनार्थम् आदरातिरेकरयापनार्थं वेत्युक्तम् ॥ २ ॥ भत्र 1 वेङ्कट० तौ युवाम् इन्द्र] सम्प्रति गाः अभि योधिष्टम् । हे अप्रै। त्वम्, अपः स्वः उदकानि आदित्यं च रक्षसि उपसः च स्वयोठा भवन्ति । द्दे इन्द्र] यं च दिशः आदित्यम् उपसः चित्रवर्णाः प्रथरोषन् ? रामयसि ॥ उदकानि अग्ने ! गन्तृणि स्वं च युवसे नियुत्वान् इति ॥ * ॥ आ पृ॑त्र॒णा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ य॒ातं नमो॑भिरग्ने श॒त्रा॑क् । युवँ राधो॑भि॒रक॑बेभरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेर्भः ॥ ३ ॥ 1 आ । घृ॒न॒ऽव॒ना । वृ॒न॒ऽभैः । शुष्मैः । इन्द्र॑ । स॒तम् । नम॑ऽमिः । आ॒ने॒ । अ॒र्या॑क् । य॒वम् । राध॑ऽमिः । अक॑वेभिः । इन्द्र | अग्ने॑ । अ॒स्मे इति॑ । सन् | सू॒ऽव॒मेभि॑ः ॥ ३ ॥ स्कन्द० हे वृहणा | वृत्रस्य इन्तारौ ! उमदभिः यस भिः शुमैः सेनालसणे: बलः सह हे इन्द। अप्ने] श्व आयातम् आगच्छतम् नमोभिः अस्मभ्यं यानि देयानि वैरखैः सह अक् अस्मान् प्रति गुवम् युवाम् । न च केवळैन॑सोभिः | के सर्दि 1 रायोगि: धनैः अस्बेभिः कुशब्दस्यायम् “चत्रं चोष्णे (पा ६,३,१०७ ) इति ववदेशः छान्दसस्वाद, शब्दान्तरं वा तदर्थम् । कुत्सिरियर्थः । भागस च हे इन्द्र! अमे! च अस्मे भक्तम् अस्मान् प्रति भरतन् । अस्मत्सनिष्टेन भववमित्यर्थः । उत्तमभिः व्यवदितमपि राधोमिरित्यतस्य विशेषणम् | उत्तमैः राधोभिरिति । अव॒सिद्धं हि मध्यममपि भवति । सनिवृष्णर्थम् उत्तमेगिरिति विशेषणम् ॥३॥ बैङ्कट० आ यातम् द्दे काश्रूणां हवारौ ! शत्रूणां इन्तृमि ः दिसितैः सह इतोस । इन्द्रामी! युवान् घनैः भकुरितः सद अम्मा भवतम् उसमैः ॥ ३ ॥ ता हु॑षे॒ ययो॑रि॒दं॑ प॒मे विश्वे॑ पु॒रा कृ॒तम् । इ॒न्द्रामो न भ॑र्धतः ॥ ४ ॥ सा । हुवे॒ । पयो॑ः । इ॒दम् । प॒प्ने | पिम् | पुरा | घृ॒तम् । इ॒न्द्रा॒ग्न इति॑ । न । मध॑त॒ः ॥४॥ । ३. बस को. २-२. दुनामै भूको. ३. दमः मूको, ४ मध्यना मूहो, ५५ रिम मूको, ८-८ करयोग्य मो. ९.राभूको ६.६. मियो . 11.५दि मूको. १२ गमूहो. १३. "तेनु" मूको. ० एपं.