पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२.६ ऋग्वेदे समाष्ये [६० ] भरद्वाज वाईपत्य ऋषिः । इन्द्राशी देवता | गायत्री छन्दः, मायास्तिस्रः प्रयोदशीच शिष्टुभः चतुर्दशी व्हती, पञ्चदश्यनुष्टुप् । [ ६४, अ ८, व १७. इनध॑द् वृ॒त्रमु॒त स॑नोति॒ चाज॒मिन्द्रा यो अ॒ग्नी सङ्कुरी सपूर्याद । इज्यन्तो॒ वसु॒व्य॑स्य॒ भूरेः सह॑स्तमा सह॑सा वाज॒यन् ॥ १ ॥ इनये॑त् 1 वृ॒त्रम् । उ॒त । स॒नोति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति । सरी इति । स॒प॒र्यात् । इ॒र॒ञ्यन्ता॑ । व्र॒स॒व्य॑स्य । भू॒रैः । सह॑ऽतमा | सह॑सा | वाज॒ऽयन्तः॑ ॥ १ ॥ स्कन्द० श्रथत् अपतिबंधक ( सुनिष २,१९ ) 1 इन्ति वृत्रम् स्वशनुम् उत सनोति । षणु दाने | ददा- पार्थिभ्यः ताजम् सन्नम्। भद्रवश्व भवति इत्यर्थः । यः किं करोति । मते- इन्द्रा मः अग्नी यो मनुष्य, इन्द्रासी राहुरी अभिभवनशीलो सपर्यात परिचरति । कीदृशौ | इज्यता 'इरज्यति' (निध २, २२ ) इत्यैश्वकर्मा | 'ईशानी वसव्यस्य' यसोः समूद्रो वसन्यास्य धनसमूहस्य भूरेः बहोः सहस्वमा सह.शब्दोऽत्रान्तणतमत्वर्थः । बलवत्तमौ सहसा बलेत वाजयन्ता हविर्लक्षणम्, अग्रम् इच्छन्तौ ॥ १ ॥ बेट० हन्ति उपद्रवम् अपि च हसते म्यः इन्दानी परिचरति समानाद्वानी ईश्वरी मवन्तौ बहोः वसुलमूदृश्य अतिशयैन बलिनी बलेन युद्धं कुर्याणी ॥ १ ॥ ता यो॑भि॑िष्टम॒भि गा इ॑न्द्र ना॒नम॒पः स्व॑रु॒पसो॑ अग्न उ॒व्हाः । दिशः स्न॑रु॒षस॑ इन्द्र चि॒त्रा अपोमा अने युवसे नि॒युत्वा॑न् ॥ २ ॥ ता । पॊधि॒ष्ट॒म् ॥ अ॒भि । गाः । इ॒न्द्र॒ | नु॒न॑म् | अ॒पः 1 स्त्रैः । उ॒षस॑ः । अ॒ग्ने॒ । उ॒ज्ञः। दिश॑ः । स्वः॑ । उ॒षस॑ः ॥ इ॒न्द्र॒ | चि॒ित्राः | अ॒पः । गाः । अग्ने॒ | यु॒वसे | नि॒यु॒त्वा॑न् ॥ २ ॥ स्कन्द॰ यावुत्गुणैौ स्थः ता तो युवाम् योषिष्टम् अयुध्येयाम् अभि गाः 'अभिरभाग' (पा १, ४,९१ ) इत्येवम् सत्रामिक्षणे 'कर्मप्रयचनीय इति गां लक्षणस्येनाभिधानम् । फलभूता गा प्रति। सदन मार्ग्य गा दातुम् । तदर्थ ग्रहबर युध्देश इत्यर्थ हुन्छ । योधिष्टमिति द्विवचननिर्देशाद् भादिन्द्राशी युद्धे विनियुक्षिताविति अन्यतरसम्बोधनं प्रदर्शनाम था आदरा शिकण्यापनायें बाए, यथा पितापुत्रयोः पचिक्रियायां विनियुक्षितयोः पितुरेव सम्बोधनं देवदुत ] भुआर्था युवां पितापुत्राविति मूनम् इति तु पादपूरणम् । न व केवला गा प्रति कितई अपदायि बृद्धिलक्षणानि प्रति बृपयें चेत्यर्थः अथवा पोधिष्टमिति परस्मैपदात् 'भ्यति धन्वति' (निय २,१४) इति व परस्मैपदिनो युष्यतर्गतिकर्मसु पाठाद् युध्यतिरिह गरपथेः अभिशब्दल दोपसर्गस्थ भनेन सम्बन्धः ॥ । 1-१. मास्वि [भूको. २-२. शानोपस मूको. ३. उपद्रम् रु एपे. ४. 'हम् च पिं. ११. डीको ७ प्रतिमा विभः प्रति सावि. (मि. ) ध्येया हो. ३०. "दिस्यन्यकाको. १३. उमानि मूको १४. योपिष्ठभूको. १५. उज्य मूको, 21. नारिव मूछे. ५ भारित ९९ हवा-यु १२. नारिवरि. ८. उप मूको