पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राग्वेद समाप्ये नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् । नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देन॒ो नम॒सा वि॑वासे ॥ ८ ॥ नमः॑ः । इत् । उ॒ग्रम् । नर्मः । आ । वि॒वासे॒ । नम॑ः । दु॒धार॒ । पृथि॒वीम् । उ॒त । द्याम् । नमः॑ः । दे॒वेभ्यः॑ः १ नमः॑ ॥ ई॑श॒ । ए॒ष॒म् | कृ॒तम् | चि॒त् । एन॑ः । नम॑सा । आ । वि॒वासे॒ ॥८॥ 1 २१७४ [ अ४, अ ८, व १२. स्कन्६० अमग्र स्तूयते । 'नम.' ( निघ २, ७ ) इत्यसनाम । इत् इति पदपूरणः | नमः अधम् उम्रम् यो भारयितव्यस्तस्योपरिकृतम् । नमः था विवासे विवासोति परिचारण कर्मा (तु. निघ ३,५ ) आशंसायां वा । अन्ने परिधारयामि अमाशंसे था। नमः दाधार पृथिनीम् उत याम् । नमः देवेभ्यः तादुर्ध्य एपा चतुर्थी 'हविलक्षणसं यत् देवार्थमेव । न च तदर्थमेव केवलम् । किं तर्हि । नमः ईशे एषाम् देयानाम् । `कृतम् चित् एनः कृतमपि पापमात्मनः नमसा अज्ञेन आ विवासे विवासतिरिह" सामर्थ्यानाशनार्थः । नाशयासि ॥ ८ ॥ चेङ्कट० अन्नम् एव उद्गूर्णम् । स च शन्नमेव परिचरामि नमः दाघार पृथिवीम् अपि च द्यापू' । नम एव देवभ्यः नीयते । नमः एव सर्वेषाम् ईथे तैनानंम नमसा कृतम् चित् एनः भई परिचरामि । म निन्दामीति स्तुतिरन्नस्य ॥ ८ ॥ ऋ॒तस्य॑ वो र॒थ्य॑ पू॒तद॑क्षानु॒तस्य॑ पस्त्य॒सो अद॑ब्धान् । ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ो नॄन्॒ विश्वा॑न् व॒ आ न॑मे म॒हो य॑जत्राः ॥ ९ ॥ ऋ॒तस्य॑ । च॒ः । र॒थ्वं॑ः । पु॒तऽद॑क्षान् । ऋ॒तस्य॑ प॒स्य॒ऽसद॑ः । अद॑ग्धान् । तान् ॥ आ । नम॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ः । आ । नमे | म॒हः । यजत्राः ॥ ९॥ स्फन्द० यस्मादयो द्वयोरनयोर्ऋषोः स्तूयन्ते । ऋतस्य यज्ञस्य वः युष्माकं स्वमूतस्य रथ्यः रथोशब्दः सारथिवचन इद तु प्रेरकत्वसामान्यात् प्रेरयितृवचनः प्रेरकान् । पूतदक्षान' शुद्धबळानू ऋतस्य पस्यसदा पस्त्यमिति गृहनाम। यज्ञस्य सम्बन्धिषु गृहेषु सदोहविर्भानादिषु सन्न सद्व्याम्" अनुपहिंसितान् । तान् इति ॥ तच्छन्दश्रुतेर्योग्यार्थसम्बन्धो यच्छन्द्रोऽध्याद्वायें। ये एवविधास्तान्। कारस्तु पदपूरण नमोभिः नमस्कार । उरुचक्षत विस्त्रोणंदर्शमान् बहुदरीमान् वा नून् मनुष्याकारान् विश्वान् वः" युप्मान् आ नमे मदः महतो हे ध्यजत्राः | यष्ठय्यास अथवाऽऽकारस्योपसमेस्य द्विभुतैयँकारमध्यम्यस्य ये युष्मदीयस्य यज्ञस्य प्रणेवारो यजमानाः ये पशगृहसादिनः ऋविजः तानू नरान् ॥ ९ ॥ विवामति मूको. ९.९. मान्यात्... उत दक्षान्, मूको. ५. अयम् वि सर्प ७. योस्तुचः मृको. खायामको. २-२. मदायें मो. ३३.नः मूको ४.४. नमस* ८. रमिशब्द: मूको. १२. वा मूको.१९-३३. राजश्रुतो मृको १४. "श्रुतेराबार" मूको. १५. मलैश को, ११-१३. न्योदम्रस्तुपदपू को. ६. धम्मको. 10. भइण्डान् भूको.