पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१३ मे ७ ] पर्छ मण्डलम् (पा ३, ४,६ ) इति । मध्यमपुरुषबहुवचनम् । न घेई प्रथमपुरुषैकवचनम् | यस्मादुरसाइकर स्पास्मदीयस्य स्तुतिलक्षणस्य वचसः श्रोतारो अवय, तस्माद् च चयमुरसाइकरेण वचसा युष्मान् स्तुम इत्यर्थः ॥ ६॥ वेङ्कट० मा अस्मान काय वृक्ये सर्वस्मैच सघमिच्छते वशं सहयत हे यष्टन्याः!। यूयम् हि भवय नेतारः अस्माकम् भङ्गानाम् | यूयम् प्रवृद्ध वचसः भाजनम् भवय ॥ ६ ॥ मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत् क॑र्म वसवो॒ो यच्चप॑ध्ये 1 विश्व॑स्य॒ हि क्षय॑थ विश्वदे॒वाः स्व॒यं वि॒पुस्त॒न्वै रीरिपष्ट ॥ ७ ॥ मा । इ॒ः । एन॑ः । अ॒न्पऽकृ॑तम् । भुजेम | मा | तत् । कुर्मु | बसवः । यत् । चय॑ध्वे । विश्व॑स्य । छि । क्षय॑थ । त्रि॒श्च॒डदे॒वाः । स्व॒यम् । रि॒षुः । त॒न्व॑म् । रि॑िरिषीष्ट ॥ ७ ॥ स्कन्द० मा वः इति पष्टीनिर्देशात् प्रसादेनेति वाक्यशेषः 1 युष्माकं प्रसादेन एनः पापम् अन्यकृतम् अन्येन कृतम् भुजेम। कथं पुतन्यकृतं पापमन्यो भजते । शिष्टस्मरणात् । 'न चेदात्मनि पुनेषु न चेत् पुत्रेषु नप्तृषु पागमाचरित कर्म त्रियमं नातिवर्तते' ( इ. मनुस्मृ ४,३७३ ) । 'अथवा यः इति कर्मप्रवचनीययोगळक्षणा द्वितीया | तच्छृतिसामयदेव कर्मप्रवचनीय प्रतिशब्दाभ्याद्वारः ॥ भुनः इस्यपि अपराध उच्यते 1 मा युष्मान् प्रति अन्यकृतमपरार्धं भजेम । अन्यकृतेनापरार्धेन यूयं गाऽस्मान् परित्यजथेत्यमैः ॥ स्वयमपि च वयम् मा तत् कर्म कुर्याम हे वसवः ।, 'थत् चयध्वे यदिति नृतीयायें द्वितीया | चयतिरपि सामदत्यागाधं येन यूयमस्मान् परित्यजय ॥ अथवा 'यो है चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं वय त्वेवैनम्' भारतमाशाया 1 I भागिनं भागान्नुदतै। I येनामान अनुकम्प्यान् कुरथ । (ऐना २,७) इति श्रुतेरत्रानुकम्पार्थः नुकम्ध्या इति अनुकम्पयाडापत्प्राप्तिः लक्ष्यते । येनाऽऽपदः प्रापयथैत्यर्थः । अथवा 'अय चय पथ भयचय तयाय गतौ हत्यपगत्यर्थी द्रव्यः यतोऽपागच्छद अस्मान् न पश्यति । विश्वस्य हि क्षमथ क्षयतेस्वकर्मण: ( इ. निघ २,२१ ) इवं रूपम् । यसात्सर्वेस्य ईशिध्वे । दीव्यतेः स्तुत्यस स्तुत्यवचनः । सर्वे स्तुत्याः! | अथवा हे विश्वदेवाः देवशब्दोऽत्र विश्वे देवाः "क्षत्र देवताः । सव इति यत् र प्रशस्ववचनम् घननाम वान्ततमत्व विशेषणम् । प्रशस्खा धनवन्तो या विधे देवा इति । यस्मादिति वचनात् तस्मादियाहाम् तस्माद्भवत्प्रसादेन" स्वयम् रिपुः अच्छत्रुः तन्वम् आत्मीयं शरीर रिपट हिंस्यात् ॥ ७ ॥ घेङ्कट० मा गुप्माकम् खन्यैः कृतम् पापम् राममपि धत् भुजेम अनुपालपेग 1 तदेवाद-मा तत्" कुर्मों वयम् हे पसवः 1 यह धूयम् नयध्वे । चयतिहिंसाकम | विश्वस्य हि दूयन् ईश्वरा मयथ हे विश्वदेवाः] तथा सति सम गोयः रिपुः शरीरमात्मीयम् विनाशयतु ॥ ७ ॥ २. विदर्प १-१. यथा च मूको. ५०० स चयने मूको. ६. यतिरपि को. मो. ९९वान पश्यमूको. १०. १२. भावन्तो मूको. १३. सामान्तर्वप्रसा मूको. १६. सोयम्भूको तथा सनि वि ८-८ वयवययन ११-११, देवताःत भूफो. १५. दिल दर्प, ३. नयन रु प्रस्तावः यमको. मूको. १४ नास्ति पि रूपे.