पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७२ ऋग्वेदै सभाष्ये [४, अटाय ११. चौ. । पित॒रति॑ । पृथि॒षि॑ि । मात॑ः । अयु॑क् । अने॑ । भ्राः | धरा॒युः । मृ॒ळते॑ । नः॒ः । विश्वे॑ । आ॒दि॒त्या. । अ॒दि॑िते॒ । स॒ऽजोषः । अ॒स्मभ्य॑म् । शर्म॑ च॒हुलम् ॥ वि । य॒न्त॒ ॥ ५ ॥ स्कन्द० 'थ्यादयोऽन स्तुयन्ते । विवाहकाले 'धौरहं पृथियो त्वम् ( अ १४, २, ७१ ) इति घरे व घ त्वयित्रीत्वाध्यारोपात सर्वमनुष्याणां वधूवरमातापितृकत्वात् तद्धर्मेण पितृत्वेन दिवं मातृत्वेन पृथिवीं सद्रोधयति हेग्यौः । पितः ! ' हे पृथिवि मातः । अधुक् । एट्रोग्धः ! हे अमे ! भ्रातः । है वसवः ! सर्वे यूयम् मृत सुखयत नः अस्मान् धूयमपि च विश्वे सर्वे हे आदित्याः त्वम् अपि हे अदिते ! सजोषाः सम्प्रीयमाणाः अस्मभ्यम् शर्म सुखम् बहुलम् बहेन बहुलम् । अथवा 'शर्म' ( निघ ३, ४ ) इति गृहनाम। यहुलमिति विस्तृतं बहुधनयुक्तं वा बहु गृहं बहुभिरभिप्रेतैर्युक्तमित्यर्थं । वि यन्त विविधं दस ॥ ५ ॥ बेङ्कट० हे थुप्रभृतयः ! सुखयत अस्मात् । सुखं व अस्मभ्यम् बहुलम् विविधम् यच्छत योः पिता पृथियो माता | सा न कस्मैचिद् द्रुह्यति ॥ ५ ॥ 'इति चतुर्थाष्टके अष्टाध्याये एकादशो वर्गः ॥ मा नो॒ घृकय वृक्यै समस्मा अघातें शेरधता यजत्राः । यूप॑ हि ष्ठा र॒थ्यो॑ नस्त॒नूनो॑ यूयं दक्ष॑स्य॒ वच॑सो बभूव ॥ ६ ॥ मा । नः॒ः । वृक॑य । बृ॒क्थे॑ ॥ स॒म॒स्मै । अघऽय॒ते । रीरधा॒त । य॒जत्राः । यू॒यम् । द्दि । सु॑ष॒ । र॒श्वे॑ः । नः॒ः । त॒नूना॑म् । यु॒यम् । दक्ष॑स्य । वच॑सः । ब॒भूव ॥ ६ ॥ । स्फन्द्र द्वयोरनयोघोसवः सद्यन्ते विश्वे वा देवाः | मा नः अस्मान् काय वृक्ये को नाम हिंसः 'प्राणिविशेष तस्मै समस्मै सघायते पापमिच्छते। जिघांस त्यशिगमने। जहाँ नैष्ट दे सजनाः | यष्टव्याः! यसवः! विवे या देवाः! | "कुत एतत्" । परस्थान् ऋच्युपादावाद यात्रा कविद् समान् "जिघांसति तस्य सर्वस्य यथा व न भवाम तथा हत्य, कस्मात् । उच्यते यूयम् "यह रथ हि-शब्दो मस्माद यस्माद् पूर्ण । स्थ नित्यं १"भवथ रज्य: " नः सनूनाम् । रथोशब्द सारथिवचनः इह तु मेरफत्वसामान्यात् प्रणेतरि प्रयुक्त प्रणेतारोऽस्माकं "शरीराणां अवध स्थिवास्तेषु प्रेरकरवेनास्माकमुपरि सानुग्रहाः स्थेमधे । परमाथ यूयम् दक्षस्य वचसः बभूव दक्षशब्द असाहवचन दक्षस्य राघस इति कर्मणोप पठी 'कर्मणो कृति' (पा २,३,६५) इति सच्छ्रतिसाच श्रोग्यस्म पदस्य श्रोतार इत्येवस्याप्याहारः । यथूयेत्यपि ये बिट् 'धन्दसि उब्लिटः १. तु चैप १,१५८४. ४-४ ईरानः मूको. ७५ ८.८, माहित ११ विशेष सूफो. १२-१२. विवासविसमैश्य या 1-1.शे. १०-१५. शरीराण १२. चायकाले भूफो. ३३. बहुसमिति •बी मूको. भूयो १० बसवः मुको. 4. घुमद ल एपे." ५. चदि जित इत्यर्थः मूको ११-११. एकत फो १३.१२. निरा निश शब्दो यस्मा मूहो. ....तेषु महोदयन्दसि मूको ...