पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७१ षष्ठं मण्डलम् सू५१ ४ ] स्तु॒पे। ऊ॒ इति॑ । ब॒ः । म॒हः । ऋ॒तस्य॑ । गा॒ोपान् । अदि॑तिम् । मि॒नम् ॥ वरु॑णम् । सु॒ऽज॒ातान् । अ॒र्य॒मण॑म् । भग॒म् । अद॑न्धऽधीतीन् । अच्छे । वो॒ोते॒ । स॒ऽध॒न्य॑ः । ए॒व॒कान् ॥ ३ ॥ इति पदपूरण | अदितिम् मित्रम् स्कन्द० यदित्यादयोऽस्तु तुषे व्यत्ययेमात्र मध्यमः | सौनि | उ वः युष्मान् महः महतः ऋतस्य यज्ञस्य उदकस्य वा योपान् । कतमान् । वरुणम् च सुजातान् । 'अननं जावन्', शोभनं जातं झुम्मन इत्यर्थः । न चादित्यादीनेष केवलान् । किं धोतीन् अनुपहिंसितकर्मणः स्तुरवा य अच्छ चोचे अभिप्रवीमि इदमिदं इति । सधन्यः" धनं इविउँचणम् अत्रामिप्रेतम् । सह घनेन सघनः सहविः, सघन एवं सधन्यः | "स्वार्थिको यद । सहविष्कः सन् | यजनित्यर्थः पावकान् पाळकानू पावयितन या येषां से सुजाताः तान् सुजातान् । तर्हि । अर्यमणम् च भगम् च अदव्य- क्रियतां मम मनुष्याणाम् ॥ ३ ॥ वेङ्कट० सौमि एव युष्मान् महतः यक्षस्य गोपायिन अदित्यादीन् सुजनना। क्षव्हिंसित- कर्म॑णः अर्यमप्रभृर्तश्च अभिष्टौमि सधनान् शोधकानू॥ ॥ ३ ॥ रि॒शाद॑सः सत्प॑ति॒रँद॑ब्धान् म॒हो राइ॑ सु॒वस॒नस्य॑ द॒तॄन् । यून॑ सु॒त॒त्रान् क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑ति॑ि दुवो॒यु ॥ ४ ॥ वि॒शाद॑सः । सऽप॑तन् । अद॑ब्धान् । म॒हः । राज्ञैः | सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् । यून॑ः । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । दि॒त्यन् । य॒ामि॒ | अदि॑तिम् । दुव॒ःऽयु ॥४॥ 1 स्कन्द० आदित्या अदितिश्चात्र स्तूयन्ते । रिशादस र विशवान् असितॄन | हिंसतां" क्षेनित्यर्थः । सत्पतीन् सतां पालयितॄन् अदब्धान्" अनुपहिंसिवान् महः महतः राज्ञः दीसान् सुनसनस्य शोभनमुदयते यस्मिन् गृहे तत्सुवमनं तस्य शोभनस्य घनस्य वा दातूर ग्रूमः सरुगान् मिश्रयिता स्वस्वतेजसा सर्वस्य "सुक्षतान् सुधमान् सुपलातू" था क्षयतः गच्छराः दिवः धुलोकात् नून मनुष्यान् प्रति आदित्यान, यानि याचे यद्यदभिप्रेतम् । म घ केपलान् । किं सर्हि । अदितिम् च दुयु व्यत्ययेनात्र नपुंसकता । दुवोयुम् परिचर्या कामाम् ॥ ४ ॥ पेङ्कट० रिशताम् कासितॄत् सत्पतीन् कासिता " मद्दतः राशः शोभमनिवासस्य गृहस्य दातॄन, यूनः सुधमान् सदा गच्छतः धुलोकस नेतून आदित्यान् याचे, अदितिम् च परिचयम् ॥ ४॥ यो॑रू॒ष्पित॒ः पृथ॑नि॒ मात॒रभु॒गग्ने॑ आतर्वसवो मु॒त नः । विश्व॑ आदित्या अदि॒िते स॒जोष अ॒स्मभ्य॒ शर्मं बहुलं वि य॑न्त ॥ ५ ॥ 8. आदित्या मूको. २०२. यज्ञस्य दकटा मूको. ३.३. जनसन्नान सूफो. ४. न पादनेश १७.७ सार्थको रसविष्णुः मूको. ८. पावशन् १२. नास्ति मूको ५.५ इसमन्यःमको ६.१. सहतः सदमूको. १. जैन मो. 11. जो एवं सोम दिए. ३० मारिय म. ९. सौम् छपे १४.दण्डात्को. १५. नमिष्पमूहो भूको. १३-१३. हि सतनयः सूको १९-१६°को, १० महिता विभरिता पं.