पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७५ सू. ५१, में १० ] षष्ठं मण्डलम् बेङ्कट॰ यशस्यः वः उत्तेतॄन्' शुद्धघलान् यज्ञहय गृहेषु सीदतः अद्दिसिवान्, तान् बः इबिर्भिः ब्याप्तदर्शनान् नैतृन् सर्वान् परिचरामि महतः हे मष्टव्याः ! ॥ ९ ॥ ते हि श्रेण॑वर्चस॒स्त उ॑ नस्त॒रो विश्वा॑नि दुरि॒ता नय॑न्ति । सु॒क्षत्रास॒ो वरु॑णो मि॒त्रो अ॒मिर्ऋतर्धीतयो बक्स॒राज॑स॒त्याः ॥ १० ॥ ते । हि । श्रेष्ठ॑ऽत्रर्चसः । ते । ऊ॒ इति॑ । नः॒ः । ति॒रः । विश्वा॑नि । दु॒ऽऽऽता । नय॑न्ति । सु॒ऽक्ष॒त्रास॑ः । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॒तयः । व॒क्म॒राज॑ऽस॒त्याः ॥ १० ॥ प्रशस्त मात्राः स्कन्द० हिन्दशब्दः पदपूरणः । ते प्रकृताः श्रेष्टवर्चसः वर्षोऽम्नं दीसिन । प्रशस्पतमदीप्तयो वा । तेस नः उकारोऽत्र एवायें। व एव अस्माकम् विश्वानि दुरिता तिरः नयन्ति तर इत्यन्त [अन्तर्धाने नयन्ति। अपनयन्तीत्यर्थः । सुक्षत्रासः सुबद्धाः सुधनाः वा वरुणः मित्रः अमिः इत्येते ऋतधौतयः सत्यमाः सत्यधर्माणो वा वक्म वचनं 'स्तुतिः तस्या राजा ईशानः स्त्रोता स सत्य: अविसंवादी येषां ते धक्मराजसत्याः । स्तोतृभिः सदा स्तुता इत्यर्थः ॥ १० ॥ वक्मराजसत्याः चेवट० ते खलु श्रेष्ठदीप्तथः से पुत्र अस्माकम् विवानि दुरितानि विरः नयन्ति सुवाः वरुणः मित्रः अग्निः सत्यकर्मणः यमेन ये राजन्ते हे स्तोतारो चश्मराजानस्ते" सरया येषु से समोका इति ॥ १० "इति सतुर्थाष्टके भटमाध्याये द्वादशो वर्ग: ९ ॥ ते न॒ इन्द्र॑। पृथि॒वी क्षाम॑ वर्धन् पू॒षा भग॒ो अदि॑ति॒ः पञ्च॒ जना॑ः । सु॒शर्म॑ण॒ः स्वव॑सः सुनी॒ौथा भव॑न्तु नः सु॒त्र॒ात्रात॑ः सुगोपाः ॥ ११ ॥ 4 ते । नः॒ः । इन्द्र॑ः । पृथि॒यो । क्षाम॑ । व॒र्धन् । पू॒षा । मर्गः । अदि॑तिः । पञ्च॑ ॥ जनः ॥ सु॒ऽशमी॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒षाः ॥ भव॑न्तु । नः॒ः । सु॒ऽन॒ात्रास॑ः । सु॒ऽरो॒पाः ॥ ११ ॥ स्कन्दु० इन्द्रादयो द्वयोरनयोरन स्यन्ते । ते नासान् इन्दः पृथियौ अन्तरिक्षनामैवद् (निए १, ३ ) । अन्तरिक्षम् क्षाम पृथि वर्धन वर्धयन्तु । पूपा भगः अदितिः पञ्च जनाः । निपादपञ्चमाः चत्वारो वर्णाः पञ्चजना उच्यन्ते। कौशाः । सभ्यन्ते - सुशर्माणः वच्छन्द श्रुतेर्यच्छन्दोऽध्याइतंत्र्यः। ये सुशर्माणः सुसुसाः स्वत्रसः शोभनबासाः सुमोगाः प्रशस्याः । किय मयन्तु नः अस्माकम् सुत्रात्रातः सुष्टु नागरः सुगोपाः सुद्धव गोसारः गोपायितारः । अवधानो गोपायनम् । "तेन सुत्रावास " इत्यनेन न पौनरुक्त्यम्” ॥ ११ ॥ 1. यजस्व मूको.. २. नेवून मस्तावः. १-५, एत्र तिरो मूझो ६-६. पिर होना सरयस्य मो. ९. महमान् झूको. १३-१३.१२.१४ पौनयम को. मूको ३. यश्चस्य गूको. ४. मशयमानः सूको. ७-७ तथा सरपस्य मो ८-८. सुति:... 33. "जनमूहो. १२-१२. नास्ति १०.