पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४, ५८, व ५. २१५१ ऋग्वेद सभाष्यै स्तु॒षे । जन॑म् । सु॒ऽव॒तम् । नव्य॑सोभिः | ग॒ऽभिः । मि॒त्रावरु॑णा | सु॒म्न॒यन्तो॑ । ते । आ । ग॒मन्तु ॥ ते । इ॒ह । ध्रुवन्तु | सुक्ष॒न्नास॑ः | वरु॑णः | मि॒त्रः । अ॒ग्निः ॥ १ ॥ स्कन्द० 'पराण्यृजिश्वा चत्वारि । शृणपाणिकात् पराप्येतानि घरपारि सूतानि निधा नाम ऋषिरपश्यत् । ‘चत्वार्यतो वैश्वदेवानि सन्ति' (तु. वृदे ५,११५ इति पूर्वोकप्रविनिर्देशाद् दिग्योगलक्षण. पञ्चमीनिर्देशाच पराणीति शेषः । योऽयम् आदित्यो पा मारतो था पापों वाव दि पराधित्वारि अतोऽप्येतानि सूतानि वैश्वदेवानि भवन्ति । अभिर्तिशावरणौ चास्याम् त्राचि नयस्ते । अथवा स्तृषे इति लेटयें लट् | बात्मन एव घायमस्वरात्मनः मेषः रद्द हे अन्तरात्मन् ! | स्तुष इति स्वार्थ एवं लट् । अचमपुरुषस्य स्थाने व्यत्ययेन मध्यमः । स्तौम्यहम् । कम्। जनम् स्वयं जनितारं इविर्नपनादिद्वारेण सर्वस्य या जनवितारम् अभिम् सुमतम् सुकर्माणम् नव्यसीभिः नववराभिः भन्यैः स्तोतृभिरकृतपूर्वाभिः गोर्निवाग्भिः स्तुविल- क्षणाभिः । न च केबलं जनम् । किं वाई । मित्रावरुणा शुप्रयन्ता मुझे सुखं स्तुतिनिमित्तं दिच्छन्तौ । ते आ गमन्तु आगच्छन्तु आगत्म च ते इह सहीये जे ध्रुवन्तु शृण्यन्तु हतुती: सुक्षत्रासः सुधनाः सुबला था। वहणः मित्रः अनिः इत्येते प्रयोऽपि ॥ ॥ चेङ्कट० ऋजिया भारद्वाजः । चत्वारि चैश्रवानि तुहि देग्यम् जनम् सुकर्माणम् भवतामि स्तुतिभिः | के अनमित्लाई-मित्रावरणो सुखमिछन्तौ पः ते आ गच्छन्तु ते इह शृण्वन्तु सुबलाः परमादयः ॥ १ ॥ वि॒शवि॑श॒ ई॒व्य॑मध्व॒रेष्वज॑प्तक्रतुमर॒ति॑ि यु॑व॒त्योः । दि॒वः शिशु॒ सह॑सः सू॒नुम॒ग्नि॑ि य॒ज्ञस्य॑ के॒तुम॑रु॒पं यज॑ध्ये॑ ॥ २ ॥ वि॒शऽवि॑शः । ई॒थ्य॑म् । अ॒ध्व॒रेषु॑ । असऽकतुम् । अर॒तिम् | यु॒व॒त्योः । दि॒वः । शिशु॑म् ॥ सह॑सः । स॒नु॒म् । अ॒ग्निम् । प॒ज्ञस्य॑ । के॒तुम् | अ॒रु॒षम् । यज॑ध्यै ॥ २ ॥ स्कन्द० झिरत्र स्तूयते । बिशोविंशः मनुष्यस्यमनुष्यस्य ईज्यम् स्तुत्यम् । द्वितीयाश्रुतेः सा हतुषे इत्याख्यातं पूर्वस्या, ऋचोऽनुषतव्यम् | हतुहि है अन्तरात्मन् ! स्तोम वा अध्वरेषु यज्ञेषु' अदृप्तकम् । इतिर्मोहनार्थ: प इर्षणमोहनयोः इति । ऋतुरिति प्रज्ञानाम | अमृदयशम् । अरविम् गन्तारम् । कस्य उच्यते – युवस्थोः इति । परस्परोपकार मिश्रस्वात् सर्वदा या तरणस्यात् यावापृथिव्यावत्र युवती उच्येते। तयोर्द्वयोरपि द्यावापृथिव्योः अप्रतिहतगतिमित्यर्थः । दिवः झुलोकस्य शिशुम् पुत्रस्थानीयम् सहसः सूनुम् बलस्य पुत्रम् अनिम् । क्लेम मध्यमानोऽभिजायत इसिस पुत्र उच्यते यशस्य" केतुम् कर्तारम् अरुषभू" गन्तारं । किमर्थं स्तुपे । उच्यते यजध्ये बद्धम्मदेवाय इत्यमर्थः ॥ १ ॥ १. पाणिरामू २. निर्देशादियोग्यलक्षणयक्षमी वि'। 'लक्षण वि. 691 मूको. ४-४. रामना भैपास्ताई मूको ५.मूको ६० पनि भूको. हिं रूपं. ८. यज्ञेषुषा वि. ९. रोनकारिमिश्र वि. १९. अनुषम्भूको. १३. यशव मूको. १०. तरुलार वि. ३. उभारम- ७५. नास्ति 97. शरथ मूको.