पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, मे १ ] पर्छ गण्डलम् २१५३ स्तुत्यर्थं दृश्यते । यथा देवदत्ताय कन्या' 'प्रदित्सिता मदा, तदा देवदत्तस्य माता सुशीला क्षमावती स्नुपावत्सला चेत्यादिगुणकीर्तनम् एवं मस्तुत्यर्थत्वाद् अस्या ऋाच उपपनं मारुतत्वम् । 'आदित्यो वा मारुतः पार्थ एव वा । योऽये मारुतस्तृव उक्तः लयम् आदित्यदेवतो वा " पृभिदेवत एवं था। मरुतस्तु अथापि प्रत्यक्षकृताः स्तोतारो भवन्ति परोक्षकृतानि स्वोतम्यानि ( या ७, २ ) इत्येतेन न्यायेन गुणभूताः । तत्रादित्यदेवतात्वे ताबदाद्याषा: १ ताबडच एवमथैयोजना- दामी वामस्येति । वामो बननोष मादित्यः । तस्य प्रणीतिराहुतिर्वास्तुविलक्षणा सम्भवतीयाऽस्तु । 'देवस्य मर्त्यस्य वा यजतः। इति । द्वितीयायामपि प्रथमं यत् । तदर्थम् ईज्ञानस्य विशेषणार्थः पूर्ववव्याख्येयः द्वितीयेऽपि त्वेषं शवः शवतैर्गरमर्थस्य (तु. या २,१) । प्राधान्याश्रयणाद् द्वितीयाया अपि लादिश्वदेवतास्वं नृचे । तृतीयाया अपि श्रादित्यस्य प्रसादेन सकृत् द्यौरजापत सकृदेव भूमिः | 'आदित्येनैव सहितायाः प्रश्न्याः पृभिरिद्धि दिवो नाम पञ्चमी चेयम् । दिवः सकाशाद् दुग्धं शरिर्त पय उदकं वृष्टि- लक्षणम्। एकसंवत्सरापेक्षया घायं सहव्यपदेशः । एकस्मिन् संवत्सरे सद् वर्षास्चेव, नान्यदेत्यर्थः । तदेतत्सर्वमादित्यादन्यो नानुकशेतीत्येवं तृतीयाया ऋचः आदित्यदेवतात्वम् । शृश्भिदेवतात्वे त्वमा ऋच एवं योजना --वामी चामस्येत्यत्र प्रणोतिशब्दः सर्वस्य प्रणेतृत्वात् पृर्वाचकः । सा वदीया च सुनुता प्रियवाक् सम्भजनीयाऽस्तु सम्भजनो यस्य देवस्य मत्स्य वा पशत इति । स्वयम् इत्यपुत्रा मस्तः सदता इति पुरन्यः प्राधान्याश्रयणा- देवतात्वम् | यथा च चौपेंथा च भूमिः सकृलाता एवं परम्याः सकृद् दुग्धं सकृत्पयः | तच्चान्यो नानुकरोति । एवम् अन्त्याया अपि पाइर्म्यत्वम् । यद्यपि चादित्यत्यपाइयैले चास्य नृचस्य ऋगक्षयेषु नात्यग्वारूढे, तथापि श्रुतिं कामप्यपेक्ष्य शोमकेनोक्ते इति अस्माभिरवगते इति ॥ २२ ॥ तथा बेङ्कट० सकृत, एव द्यौः अजायत । जाता सविवरा" नित्या तिष्ठति | सयैदस भूमिः । शृङ्खन्याः श्व पयः मरुतां जनकम्, सकृत, एवं दुग्धम् आत्तवीर्येतस्मि न अनु जायते ॥ २ ॥ " इति चतुर्थाष्टके भटमाध्याये चतुर्थी वर्ग: ५ 0 [४९ ] "ऋजिया भारद्वाज ऋषिः। विश्वे देवा देवता विष्टुप् छन्दः, शीशरी स्तु॒षे जने॑ सु॒व्र॒तं नव्य॑सीभग॒भि॑िमि॒त्रावरु॑णा सु॒म्न॒यन्वा॑ । त आ ग॑मन्तु॒ त इ॒ह सु॑वन्तु सु॒त॒त्रास॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥ १ ॥ 1. त्यां मूको ५. दाप्याया मूको. १६. नेवाः मो. १३. तर मूको. १४. सदि. अन्यः ३. देव मूको. ४. "देवनगेर मूको. २२. प्रदिरिया मूको. वानं चास्मा गभूको ७५ प्रथमा स्यम्भूको. ८. हा मूडो, 11. धो. 13. 1¹. १०. याचा मूको. १५-१५. नाहित मूको,