पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मायेदे रामाध्ये [ क्ष४, अ८, ८४. चक्रेतिः पुनःपुना कियायोगाच्या द्याम् दिवः परि एति सर्वतो गच्छति । देवः न सूर्यः यथा दे.' सूर्यः | य एकाश्शेबाइनि असहर देवान् यजय इस्पर्धः । परोऽधंधंः यमपेक्षोभिवाम् स्वयम् दीसम् शयः पलम् दधिर धारयन्ति नाम भशियम् पशाईम् मदतः । कृतमत पुनस्वश्राम । सक्षिधेः मरत इत्येतदेव वृत्रहम् सृग्रहननसमर्थमपि यलम् | वृथारीरहननप्रवृमित्यर्थः । तचैपाम् शबः ग्रलं सेनाळक्षण ज्येष्ठम् अतिशयेन च प्रशस् वृद्धं या न केलं सेनालक्षण- भव बटम् । किं सर्दि | धृप्रहम् शवः शरीरसामर्थ्यलक्षणमपि चलम् । पृथशरीर गरोन प्रज्ञातेन वेश्यः ॥ २१ ॥ २१५० बेङ्कट॰ तदानीम् एव यस्य शत्रसोऽनुस्यूवम् फरणम् अन्तरिक्षम् परि शष्ठति शुष्टोकन् इय देवः' सूर्यः । बद्दीसम् तृणादीनां नामकम् दावः दधिरे महतः यशियम् शत्रूण हद प्रशस्ततरम् ॥ ११ ॥ सकृद्ध॒ धौरैजायत स॒कृत् भूमिरजापत । पृश्न्या॑ दु॒ग्धं स॒कृत् पय॒स्तद॒न्यो नानु॑ जायते ॥ २२ ॥ स॒कृत् । ह॒ । द्यौः । अ॒जायत । स॒कृत् । भूमि॑ः । अ॒जाय॒त॒ । घृ॒स्या॑ः । दु॒ग्धम् । स॒कृत् 1 पय॑ः । तत् । अ॒न्यः । न । अनु॑ । जायते ॥ २२ ॥ 1 एवायें सहदेव द्यौः अजायत जाता उत्पन्क्षा सकृत् एव भूमिः . स्कन्द सत् | हान्दो अपि अजायत । पुरुयाः अपि मरतां मातुः दुग्धम् परिसम् | सकृद युव अमृतरूपम् पयः । तत् एतत् श्रयम् अन्यः कश्चित् न अनु जायते । जनिरन सामयत करोरपयें। नानुकरोविं' । अथवा अन्विति पश्चाद्धावे। सदित्येतेन च सम्यप्यते । सद्नु तस्य त्रयस्य पश्चादुम्यो न जायते च भवति । 'तान्यो नानुगतुं शक्कोसीत्यर्थः । 'आदित्यो वा माइतः "अइ एवं वा ( इ. वृदे ५,११४ । यो मारवस्तूच उक्तः, अयम् आदित्यदेवतो या शुभिदेवस एष वा मरुवस्तु 'अथापि प्रत्यक्षकृताः स्तोतारो भवन्ति परीक्षकृतानि स्तोतम्यानि' ( या ७,१ ) " इत्येतेन म्यायेन गुणभूता."। फर्म पुनरस्या ऋघो मारुतत्वम्, नहीयं मत्स्तुरयर्था । वच्यते । ट्र्यमपि स्तमुत्य कथम् । यतावदन सकृद्ध चौरजायत सद् भूमिरजावत' इति धावाभुम्योः सबृजननसकीर्तनम् ॥ यथा आह्मणे कवित किशित प्रतिज्ञाय विसंबद्धति सकृज्जल्परित राजानः सकृज्जल्पन्ति ब्राह्मणाः सकूकन्याः प्रदीय-हे मीण्येतानि सङ्कत्सकृत् इत्यादिवचनैः समानार्थम् । च्या राजानः सकृजिल्पन्ति, गया कृभ्या एकूमदीयावे, तथा धारणा अपि सज्जरूपन्तीति । तथा तत्र ध्रुवमू" इहाध्यममर्थः यथा चौ: "सकुज्जाता यथा " भूमिः, पूर्व दुग्धं पत्र इति । प्रुवन्या दुग्धं समृत्यय इत्येतदपि मरुतां स्तुत्यर्थः कथम् | पृश्निई मां माता । मातुध गुणकीर्तनं लोकेऽपि पुत्रस्य १-१. देवा सूर्ये भूको. २. इसे मूको. ३०३ शरीररावे नमज्ञान मेश्यः भूको. ४. चैषाम मू. ५. रम् मूको. ६. देव मूको ७. उत्ख ना मूको. ८. नु मनु मूको. ९९.पान्योन्यागन्तुम् सूको. ३०. भादुतियालय स्तुतिलक्षणा मूको १५. नाशिमुफो. १४-१४ वचन सम्यगायें मूको. १९५-१५ जानता था च मुको. ११-११. पार्श्व एवं मूको. १२-१२. न्यायनोद्भूता मूको.