पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, २० ] ६ मण्डलम् २१४९ अभिव्यः अभिपश्य है पूषन् पृतनासु सङ्ग्रामेषु नः अस्मान् त्वम् अब पालय नूनम् नूनं शब्दोऽग्रेदानीमित्यस्यायें। इदानीम् यथा पुरा पूर्वस्मिन् काले तद्वत् ॥ १९ ॥ वेङ्कट मर्लेभ्यस्त्वम् परः हि भवसि | देवैः च समः भवसि धनेन । 'भूषा वै धनानामशनै पाणिभ्यामुपनिधाता' ( तु. भाश १,१,२, २७ ) इति विज्ञायते । अभिमान् त्वम् पूषन् ! सङ्ग्रामेषु । रक्ष इदानीमपि, यथा पुरा "त्यम् अरक्षः ॥ १९ ॥ . मी वा॒मस्य॑ घृ॒तय॒ प्रणीतिरस्तु सूर्ण । दे॒वस्य॑ वा मरुतो॒ मयै॑स्य वैज॒नस्य॑ नयज्यवः॑ः ॥ २० ॥ वा॒मी । इ॒मप॑ । घृ॒त॒यः । प्र॒ऽनी॑तिः । अ॒स्तु॒ । सु॒नृता॑ । दे॒वस्य॑ । वा । म॒ह॒तः । मर्य॑स्य । चा | ईजानस्य॑ प्र॒ऽय॒ज्यवः ॥ २० स्कन्द० "सुचः परो मारुतः पृक्षिसूक्ते ( वृदे ५,९१३ ) | नृचोऽयं पौष्णोम्यः परः सरुद्देवतः पृभिसूक्तं । .....। वामो वननीया युष्माकम् पृभिसूक्तमिति पृद्मिसम्बन्धात् तृणपाणिकस्य पूर्वाचार्यस्य नामस्य चननीयस्य इवियः एकदेशभूता यजमानस्य स्वभूता हे धूतयः | कम्पयितारः! शत्रूणाम् प्रणीतिः देवान प्रति प्रणीयमानत्वात् प्रणीतिशब्देनाबाहुतिरुच्यते। सा अस्तु "भवतु सूत्रता वाक्य स्तुतिलक्षणाहुतिं स्तुतिं च सम्भजध्वमित्यर्थः । अथवा प्रणीतिनमोपदेशेन कार्येषु प्रवर्तना "सा युष्मदीया वननीया वननीय यजमानस्य ॥ सूनुता वाक् च गर्जिवलक्षणा | धूपं सम्मजना- स्" यजमानस्य कार्येषूपदेशं गर्जितशब्दं कुरुतेत्यर्थः । कतमस्य यजमानस्य । उच्यते ॥ देवरय था दे मारुतः ! मयस्य वा मनुष्यस्य वा | यावान् कश्चित् सर्वस्येत्यर्थः । ईजानत्य यजतः प्रयज्यषः ! अकर्षेण पटव्याः ॥ २० ॥ बेछूट० वृधः परो मारुतः । बननोया भजमानस्य हे कम्पथितारः ! प्रणीतिः अस्तु सत्या, देवस्य वा मरुतः ॥* मर्त्यस्य वा यजमानस्य हे प्रकर्पेण थष्टभ्या ! ॥ २० ॥ स॒द्यश्च॒द् यस्य॑ चर्कृतिः परि॒ द्या॑ दे॒षो नैति॒ सूर्य॑ः । त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो ज्येष्ठं घृ॒त्र॒हं शत्रुः ॥ २१ ॥ स॒यः । चि॒त् । यस्य॑ । च॒र्कृतिः । परि॑ । धाम् । दे॒वः । न । एति॑ । सूधैः । स्ये॒षम् १ शवः॑ः । द॒धरे॒ । नाम॑ । य॒ज्ञिय॑म् ॥ म॒रुतैः । वृ॒त्र॒ऽहम् । शर्म॑ः । ज्येष्ठ॑भ्। घृ॒न॒ऽहम् । शवः॑ः ॥ 1 स्कन्द्र० यस्य यजमानस्य । किम् । उपते - सद्यः चित् चिच्छन्दोऽय एवायें सघ एवं यस्य स्वभूता 1. पाय म्फो. २. स्वमपि सूको. ३. अपि प० मूको. ४. इरान मूको ५२५, होमराठ ८. श्रीयमान मूको. ९. शो मू. ६.६. एवाडरो मारुतः मूफो. ७-७. 'नाई स ग्रामी मूको. मूको. १०-१०. मातुश्च सुनि॰ मूको. 19. वर्तमानाः को. १२-१३.को १३. पर सूको १४. संभाकाईप को. १५-१५ कापरेशागू. 15. 'नराशि'एपं: 'रयम् छ, १५, मह] भूको,