पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ४९, गं ३ ] मण्डलम् ३१५३ बेङ्कट० सर्वस्य स्तुत्यम् यज्ञेषु अमुग्धप्रज्ञानम् अभिगन्तारम् द्यावापृथिव्योः दिवः सूनुम् सहसः पुत्रम् अग्निम् यशस्य पताकास्थानीयम् आरोचमानम् यष्टुम् स्तुहि ॥ २ ॥ अ॒रु॒पस्य॑ दुहि॒तरा विरू॑प॒ स्व॒भि॑िर॒न्या पि॑पि॒शे सुरो॑ अ॒न्या । मि॒थ॒स्तुरो॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रुतं ने॑क्षत ऋ॒च्यमा॑ने ॥ ३ ॥ अ॒रु॒षस्य॑ । दुहि॒तरा॑ । विरू॑प॒ इति॒ वरूपे । स्तृऽभि॑ः । अ॒न्या पि॒पि॒शे । सूर॑ः ॥ अ॒न्या । मिष॒ऽनुरो। वि॒चर॑न्ति॒तो॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ ॥ श्रुतम् । न॒क्षः । ऋ॒च्यमा॑ने॒ इति॑ ॥ 1 स्कन्द्र० अरूपस्य गन्तुः अग्ने: आादित्यस्य घा दुहितरा हुद्दिदृस्थानीये | हविर्तयनरसादानादिपारम्पर्येण जन्मत्वाद् दुहितरावेव। विस्पे विविधरूपे विभिन्नरूपे या परस्परतः । अयोध स्वभिः नक्षत्रनामैचत् | अन्या 'एका पिपिशे' पिशिरव सामर्थ्याद् दीप्यर्थः । रूपबद्भावा रूपवती वा भवति । सूर अन्या सूर इति तृवीयायें प्रथमा । सूर्येण अन्या पृथिवी । ते मिश्रस्तुरा मिथवशब्दः परस्परशब्दपर्याय ठराशब्दोऽपि श्यते । परस्परस्योपकर्तुं ये त्वरेते ते "मिथस्तुरा अथवा मिथरशब्दः सदार्थः । सुराशब्दोऽपि तुर्वतेहिंसार्थस्य न स्वर: | हिंसितय्या- नाम् अथवा सह हिसिन्यौ“। विनरन्ती विविधं गच्छन्त्यौ । छ। सामर्थ्याद् यज्ञे । पानके पात्रयिध्यो सर्वस्य भन्म मन्यतिरचेतिकर्मा | मननं स्तोत्रम् धुतम् नक्षतः 'नक्षतिभ t ( निघ २,१८ ) इति ग्यासिकर्मसु पाठात् नक्षतिर्व्याप्त्यर्थः॥ ध्यानुतः । शृणुत इत्यर्थः । ऋयमा ऋच स्तुतौ स्तूयमाने ॥ ३ ॥ वेङ्कट० भारोचमानस्य सूर्य॑स्य दुहितरी विरूपे भवतः | नत्रैः धन्या पिटा" भवति । सूर्यः अन्यया संसृष्टो भवति । इतरेतरं स्वरमाणे विचरन्त्यो शोधयिष्यो मननीय स्वोनम् च्याप्नुतः विश्रुतम् "हत्यमाने अहोरात्रे" ॥ ३ ॥ प्र वा॒यु॒मच्या॑ गृ॒ह॒तो॑ म॑नी॒षा बृ॒हद्द्र॑षि॑ वि॒श्वया॑रं रथ॒प्राम् । घृ॒तधा॑मा नि॒घृ॒त॒ः पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥ ४ ॥ न । घा॒युम् । अच्छ॑ । बृह॒तौ । स॒न॒षा । बृहर॑यम् वि॒श्वरम् ॥ प॒ऽप्राम् । घृ॒तत्या॑मा । नि॒ऽयुतः॑ः । पत्य॑मानः । क॒विः । निम् | उपक्ष । यग्यो इर्ति प्रपज्यो ॥४॥ स्कन्द॰ गायुरन रुतूयते । म वायुम् अच्छ| अच्छ अभेरर्थे। म अभीति चोपसगंदयस्य श्रुतेः आयुमिति कर्मश्रुश्च योग्यक्रियापदायादारः। मामिद्धवामि बायुम् बृहती बृहत्या भनीषा मनीषा त्या . भूफो, १. "चिन्यो मूको, २. मूको. ६६. कापिपिशको. ९.९ धतुरा नक्षर ननय इति ३३. पाठ: नामको. १२, ननक्ष गुको १६-१६. - ३. गनिम्को, ४ नम्फो. मिम्ि ७. मामुको. सहा: मूडो, ८. दवि: तुग्दो १०. ती मूको. १४. 'वि'ए; "दिलाये एपं. मो. 19. ि १५. शिा मूको.