पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२५ ६ ४७ मे १७ ] वई मण्डलम् वेङ्कट० धूयते वीरः उग्रम् उन्नम् शत्रुम् दमायन् अन्यम् अन्यम् च अत्यन्तम् अतिगच्छन्, एवमानानां मनुष्याणां देशऽऽत्मन्यतिरिकानाम् थसुन्वताम्', पार्थिवस्य च धनस्य ईश्वरः अत्यन्तम् आह्वयति बिशः इन्द्र, सुन्यो युद्स्यति इन्त्रः ( तु. या ६, २२ ) इव ॥ १६ ॥ उभयस्य दिग्यस्य च मनुष्यान् पधमामान् परा॒ पूर्वेषां स॒ख्या वृ॑णक्ति वि॒तत॒राणो अप॑रेभिरेति । अनुभुती॑ती॒रवधून्च॒नः पू॒र्वीरिन्द्र॑ः श॒रद॑स्तरी॑ति॒ ॥ १७ ॥ परा॑ । पूर्वैषाम् । स॒ख्या । घृण॒क्त॒ि । वि॒ऽतरी॑राणः । अप॑रेभः ॥ प॒ति॒ ॥ अन॑नु॒ऽभू॒तीः । अब॒ऽघृ॒न्ना॒नः । पु॒त्री॑ः । इन्द्र॑ | श॒रद॑ः । त॒र्वरीति॒ ॥ १७ ॥ स्कन्द्र० परा इत्ययमुपसर्गः परीत्यस स्थाने । वृष्णक्ति इत्याख्यातेन सम्वन्धयितव्यः परि मृणक्ति वृजी वर्जने 1 परिवर्जयतीन्द्रः 1 किम् । पूर्वेसख्या पूर्वेषां यजमानानां सखिभावान् | ये पूर्व पा साम्प्रतं न यजन्ते तैः सह सख्यानीत्यर्थः । वितर्तुराण: विविधं श्वरमाणः अपरेभिः अपरकायैः ये इदानीं यजन्ते तैः सख्याति एति गच्छति । पूर्वयन् जहाति साम्प्रतिकैपेष्टभिः सह शीघ्रं सख्यं प्रतिपद्यत इत्यर्थः । किमर्थम् ॥ उच्यते- अनानुभूती: स्तुतीनां सोमस्य च अननुभवान् अबघून्वानः अबधूननम् असन्तपरित्यागः । देवी घायम् शानच् प्रयोजनस्य वयम् हेतुत्वेन विवक्षा | स्तुतिसोनाऽननुभवपरित्या गार्थमित्यर्थः । नहि अष्ट्रभि सख्यम्, षजवता यष्ट्टभिश्चा- प्रतिपद्यमानेन स्तुतिसोमानुभवः शक्यः कर्तुम् । अथवा है अपने इन्द्रस्यैव विशेषणे । अननुभूतीः अन्विति पश्चाद्भावे | पश्चाद्भवनम् अनुभूति न्यूनता श्यम्भारो वा सद्वान् अनुभूतीः । ईफानो मस्ययय । ततोऽन्यः अननुभूती । कुत्तचिदम्यन्यूनः अन्याभूतो येत्यर्थः । अवधून्यानः धूम् कम्पनेताये घायं धानश् । शभ्वाकम्पनशीलः | यः किं कृतवान् | उच्यते - पूर्वी इन्द्रः शरदः । एकवाक्यताप्रसिद्धगर्थे यत्तच्छन्दावध्याहायौं । य इन्द्रः पूर्वी. शरदः, 'परालाध्यनो- रत्यन्तसंयोगे' ( पा २,३,५) 'इत्येवमियम् द्वितीया पूर्वेषु संवासरेषु सतवम् तर्दशैति सुलग्नसंतरणमो. शचनम् गमनम् लुतेर्गत्यर्थश्वात् लट् चायम् येन भूतेकाले द्रष्टव्यः । यज्ञेपत्त्यर्थम् अगमत् । स एव तेदामेव व्याकृतमागानाम् अतिप्रियदागावात् सख्दानि वर्जयति न्येांच प्रतिपद्यते स्तुतिसोमाऽननुभवपरिहारार्थमित्ये समस्तार्थः ॥ १७ ॥ घेङ्कट० पूर्वेषाम् संस्तुतानामपि सम्प्रति यजमानानाम् सहयानि इन्दः परिमार्टि | क्या सूत्राणि विवरन् भन्यैः अधुना यजमानैः सख्यम् गच्छति। अनुकूष्पम् लगाउन्ती मजाः अवधूत्वानः यहीः इन्दः शरद यजमानानाम् भरपन्चे सरति ॥ १७ ॥ रू॒प॑रू॒षं॒ प्रति॑रूपो चभ्रूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय । इन्द्रो॑ मा॒याभि॑ः पुरु॒रुप॑ ईयत्ते यु॒क्ता सं॑स्य॒ हर॑यः श॒वा दश॑ ॥ १८ ॥ 1. नमल एपं. २. अमुल्वाम् पं. माहित पे सोन्यायमूहो. ५ मारना ●नुषः ८८.भागो मु (नति ) मूको. ६. "सोन्नु" मूको. सुप्या परन्तु मूलकोशे वरसंकेवाभायः.