पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २१२६ ऋग्वेद समाध्ये [ भ ४, वा ७, ५ ३३. रू॒पग्ऽरू॑पम् । प्रति॑ऽरूपः । य॒भुव॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय । इन्द्र॑ः । मा॒याभि॑ः । पु॒रु॒ऽरूप॑ः । ई॑यते । युक्ताः | हि | अ॒स्य॒ | हर॑यः । श॒ता | दश॑ ॥ १८ ॥ 1 स्कन्द० रुपम् रूपम् इति पयर्थे द्वितीया स्पस्वरूपस्य । प्रतिरूपः प्रतिरूपशब्दः सवधनः । सदृशः बभूव भवति । अथवा भवतिः प्राप्त्यर्थः । रूपंरूपं प्राप्नोति । प्रतिरूपः प्रतिगत रूपैः इन्द्वः। देवतैश्वर्याद् अभ्यश्च रूपम् इन्द्र माविष्ठतीत्यर्थः । तत् अस्य रूपम् प्रतिचक्षणाय सर्वस्य प्रतिदर्शनाय । सर्वेण दृष्टव्यमित्यर्थः । फिय इन्द्रः मायाभिः मशाभिः पुरुषः बहुरूप ईयते गच्छति यशान् शत्रून् वा प्रति । कस्मात् | युक्ताः हि । द्विान्दो यस्मादर्थे । यस्माद् रमे युक्ता अस्य स्वभूताः हरयः अइयाः कियन्तः । दशता दश दश धसानि । सहसमित्यर्थः । यस्य हि स्नश्वसइस्रं रथेन युक्तं स कस्मात् न गच्छति ॥ पम् इन्द्रः आवयति रूपम् प्रतिदर्शनाय भवति । अस्याः ददातानि सहस्रम् मति उद्गादित्यनेनैतत् समानमिति ॥ १८ ॥ प्रतिरूपम् प्रतिज्ञमान योरूम्स तथोकः । तत्, भुस्य तदेवाद – इन्द्रः कर्मभिः बहुरूपः ष्ठीति तदनुरूपम् । युक्ताः भवन्तोति प्रद्यः सर्व एव मन्यन्ते - मां युजा॒ानो ह॒रिता रथे॒ भृरि॒ स्वप्वे॒ह ररा॑जति । को वि॒श्वाहा॑ द्विप॒तः पच॑ आसत उ॒तासी॑नेषु सुरिपुं ॥ १९ ॥ युजा॒नः । ह॒रितो | रखें । भूरि॑ । त्वष्टा॑ । इ॒छ । राजति॒ । कः 1 वि॒श्वाहा॑ । द्वि॒त्र॒तः । पक्ष॑ः । आ॒ते । उ॒त । आसी॑नेषु । सारेषु ॥ १९ ॥ स्कन्द० युजानः नियुआनः हरिता हरितवर्णादश्वो भात्मीये रमे भूरि प्रभूसम् ला सक्षु, स्वक्षू सनुकरणे शत्रूणां तनूकर्ता इन्द्रः इह लोके राजति दीप्यते । मुछ शोभत इत्यथैः । अथवा युजान इति हेवी शानच् | भूरीत्यपि पप्रथमा राजतिरप्यैश्चर्मकर्मा । हरिव वर्णयोः अश्वपोः रये नियोगेन हेतुना बहुनो धनस्येष्टे । सवयोगेन तत्पूर्वक: सामो लक्ष्यते । अश्व नियोगोलरकालेन समामेण हेतुनेत्यर्थः । कः विश्वादा किंशब्दोऽय क्षेपे विश्वाहा सर्वदा द्विपतः द्वेष्टुः पक्षः सहायसमूह आसते जास्ते । कश्चिदध्या सर्वमिन्द्रो दिनाशपतीत्यर्थ उत आसीनेषु सतशब्दोऽप्यर्थे । आसीनेपु तिष्ठत्सु विद्यमानेषु सृषि स्तोतृष्वस्मासु शर्मिं । एतदुक्तं भवति – स्वयमेव यावद् इन्द्रोऽपि द्विपस्पक्षविनाशनक्षमः, किं पुनः श्रमासु सासु खोनूषु । तथैनं स्तुमो यथा प्रवृद्धवीर्यः सर्वे द्विपक्षं विनाशयनीति ॥ १९ ॥ घेङ्कट० पुज्ञान. हरिवादधौ रथे मलन्तम् दीप्तः इद राजति कः इन्द्रव्यतिरिक्तः शम्रोः पक्षे सर्वदा शत्रुमध्ये आले, अपि च आसीनेषु स्तोतृषु ॥ १९ ॥ अ॒ग॒व्यू॑ति क्षेत्र॒माग॑न्म दे॒वा उ॒र्वी स॒ती भूम॑हूर॒णाऽभ॑त् । बृह॑स्पते॒ प्र चिकित्स॒ गवि॑ष्टावि॒त्था स॒ते जैत्र इ॑न्द्र॒ पन्था॑म् ॥ २० ॥ १ प्रतिशब्दः यूको. २. सद्यो मूको. ३. धारपति एपं. ४ गध्छति विपे, ५ ह मुफो. १. राष्ट्रमो भूफोवि. ८. नास्ति को.