पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२४ ऋग्वेदे सभाध्ये [ श्र४, ७, ३२० कः । ईम् । स्तुव॒त् । कः । पुणात् । कः । यजाते । यत् | उग्रम् | इत् । म॒घवा॑ । वि॒श्वहा॑ । अवे॑त् । पादी॑ऽइश् । प्र॒ऽहर॑न् । अ॒न्यम्ऽञ्ज॑न्यम् । कृ॒णोति॑ । पूर्वैम् । अप॑रम् । शचीभिः ॥ १५ ॥ - । स्कन्द० किंशब्द आक्षेपे । ईमू-शब्द एनमित्यस्यार्थे । कः एनम् इन्जम् स्तवत् सत्तोऽन्यः स्तौति । यथाऽहं तौमि न तथाऽन्यः कञ्चिदित्यर्थः । कः पृणात् पृ पालनपूरणयोः। कोबा पूरयति सोमैः । कः वा यजाते पूजयति हविर्यज्ञैर्वा यजते । यः कीरशः इन्द्रः | उच्यते यत् यः इन्द्रः उप्रभू क्रूरमपि शत्रुम् मघवा धनधान् विश्वहा सर्वदा अवेत् चेतिगतिकर्मा | इननार्थं गच्छति । गत्वा च पादौ इव प्रहरन् यथा मात्कयो पादौ गमनवेलायो प्रक्षिपन् पूर्वग् अपरम् करोत्येवम् अन्यञ्चान्यं च शत्रु यावान् कश्चित् शत्रुस्तै सबै करोति । पूर्वमपर प्रकर्षा- ऋषीय पूर्वापरशब्दाभ्याम् अभिधातुम् अभिप्रेतो, 'म ह पौर्यम् । उत्कृष्टं सम्पनिकृष्टमित्यर्थः । शनोभिः कर्मभिः प्रज्ञाभियाँ निकृष्टकर्माणि निकृष्ट वा करोतोत्यः ॥ १५ ॥ वेङ्कट० कः एनम् स्तोतुं शक्नुपात् कः चाऽस्यै प्रयच्छति । का वा यजते । यत् अपम् उद्गूर्ण लोके कचिद्रपि विद्यमानं शत्रुम् सर्वदा शीघ्रम् बेति । धंध पादौ इव गमनवेलायां प्रहरन् अन्यमन्यम् करोति । पूर्वम् पाउद अपरम् अपरेच पूर्वम् करोति । फर्मभिः भूयो भूयः आर्याणि कर्माणि करोति । तम्मान स्तोतुम् अयं शक्य इति ॥ १५ ॥ 'इति चतुर्थाष्टके सप्तमाध्याये द्वात्रिंशो वर्गः ॥ शु॒ण्ये॑ वी॒र उ॒ग्रम॑नं दमा॒यम॒न्यम॑न्यमतिन॑नी॒यमा॑नः । ए॒थ॒मान॒द्विळुभय॑स्य॒ राजा॑ चोष्कृ॒यते॒ वेश॒ इन्द्रो॑ौ मनु॒ष्या॑न् ॥ १६ ॥ सु॒ण्दै । वी॒रः । स॒प्रम्ऽक॑ग्रम् । दु॒म॒ऽयन् ॥ अ॒न्यम्ऽअ॒न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः । ए॒ध॒मान॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । च॒ोष्फुयते॑ | विश॑ः | इन्द्र॑ः | म॒नु॒भ्या॑न् ॥ १६ ॥ 1 क्रूरः शत्रुः सं । अन्यमन्यम् नयत् । किम् | स्कन्द० मृण्वे इति लढयें विट् | विकरणच मनुः व्यत्ययेन कर्मणि च सूयते । प्रख्यात इत्यर्थः । पीरः शूर इन्द्रः किं कुर्वन् । उग्रमुमम् दमायन यावान् कश्चिमः सबै दुमयन् दान्तम् कुर्वसिष्ठन् वा बघ केवलमेलदेव सुन्। किं अन्यञ्चान्यञ्चात्मनः स्तोतारम् अतिननीयमानः अतिशन्दः पूजायाम् । शोभने सामध्यत् समृद्धिम् । हतोतारञ्चारमनः समृद्धं कुर्यद्वित्यर्थः । एतदुकं भवशि- शत्रुदमनकरणम शत्रुदसष्ठायशो चा सर्वस्तोतृसमृद्धिकरण यशश्चास्येन्द्रस्य प्रख्यात मिति अभ्यतां द्वेष्टा | हिम् सर्वेपाम् | न, किंतु अयन्ननाम् । कुरा एतद् | सामर्थ्यात् । उमस्य दिग्यस्य पार्थिवस्थ घनस्म राजा ईश्वरः बोलते युदलनार्येन कुमाविरिति व्याचक्षते । माय व्युदरपति निराकरोति । कोशान् । विशः विज्ञ प्रवेशने सर्वश्राइप्यनुप्रविष्टान् । का इन्द्रः | कानू 1 मनुष्यान् । बुधमानदिपादनाद यान् द्वेष्टि तान् समृदान अयश्वनः ॥ १६ ॥ किस एभमानविद ३. बुन्द 11. नौमि वि २२. मास्टिभूको. (मन्दति) मूको, ४. किमूहो. ५ नारित मूको ६. यमानः भूको