पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६११४ ऋग्वेद सभाध्ये यत् । इ॒न्यः॒ i सो॑मै॑ । अये॑तः । चो॒दया॑से । म॒ह॒ाऽध॒ने । अ॒स॒म॒ने । अध्व॑नि । बृजि॒ने । प॒थि । श्ये॒नन्ऽव | अ॒व॒स्य॒तः ॥ १३ ॥ [ ४ अं७, १६. स्कन्द० यत् इति द्वितीयाबहुवचनस्य 'सुपा सुलकू' (पा ७,१, १९ ) इति लुकू । यान् हे इन्द्र सर्गे सशब्द वेगवचनः । तृतीया सप्तमी । सर्गेण येगेन अर्वतः अश्वान् चोदमासे प्रचोदयसि स्वम् महाधने समामे | न च केवलं सामे कि सहि | समने अध्दनि असमने इति मग्यवेशनार्थस्येदं रूपम् । समनेऽसंविज्ञान साध्वनि मार्गे समन्धकारे श्व मार्ग इत्यर्थः । अथवा 'समनम्( निघ २,१७ ) इति सङ्क्रामनाम | असमने असमामयोग्ये अध्वनि अन्तरिक्षे "अवा' ( निघ १, ३) इति यन्तरिनाम पठितम् । सङ्ग्रामे च निराधारत्याय असमामयोग्ये अन्तरिक्षं इत्यर्थः । अथवा असमनेऽध्यमत्येतत् महाधनस्यैव विशेषणम् । निराधारत्वाच असमामयोग्ये अन्तरिक्षे यः सङ्क्राम, तत्रेति । वृजिने पथि कुटिल मार्गे । कथं च पुनश्चोदयसि | स्येनान् इव श्रवस्थतः यथा श्येतान् श्रबोऽसमिच्छतः महवा वेगेन प्रचोदयेत् ॥ कः ] सामर्थ्यात् तैपामेव आत्मा तद्वत् | यानिति यच्छन्दयोगात् तच्छन्दोऽध्याहार्यः, उचरया च ऋचा एकवाक्यता। यानू प्रचोदयसि तान् ॥ १३ ॥ वेङ्कट० यत, इन्द्र! उद्युक्ते प्रवृत्ते समामे अइवान् श्वोदयसि असमाने । 'अध्या' ( निघ १, ३ ) इवि अन्तरिक्षनाम । मइति अन्तरिक्ष 'मनुष्यस्तरीतुम् शाये | पन्थाः पतयस्मिमिति | श्मेतान् इन शामिषम् इच्छतः पततस्तस्मिन् युद्ध इति ॥ १३ ॥ सिन्धे॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ वणि॑ । आ ये क्यो॒ न ववृ॑त॒त्यामि॑पि गृभी॒ीता ब्र॒ह्वोर्गवि॑ १४ ॥ सिन्धे॒न॒ऽइच । प्र॒व॒णे । आ॒शु॒ऽय॥ 1 य॒तः । यदि॑ । क्लोश॑म् | अनु॑ । स्वने॑ । आ । यै । वर्यः । न । चर्वृतति । आमि॑षि । गृ॒ताः । ब॒ाइोः । गर्म ॥ १४ ॥ स्कन्द० 'सिन्धद' ( निघ १,१३ ) इति नदीनाम | यथा नद्यः प्रवणे निग्ने अभ्याइता गच्छेयुस्तद्वन् । आया तृतीयैक्रवचनस्वायं याच | शीघ्रया गत्या यतः गच्छतः । यदि क्लोशम् । यदीति पदपुणे था, तच्छ्रतिसामध्यदेव वा याक्नोमि त इत्यनयोरध्याहारः । यदि शक्नोमि ततः शं पुरा माहाने 'इत्यस्यैवत् रूपम्। कपिलकादिस्वालत्वम् (सु. पाया ८,२,१८ ) | कोशानि भाद्वयामि । अश्वा तद्रव इन्द्रस्यैवामानम् उच्यते । के प्रति श्रद्वयसि उच्यते- अग्र स्वनि द्वितीयायें सप्तस्येषः । अनु स्वनं स्तुतिलक्षण शब्द प्रति माती किं युर्येन्द्रयश्वाः । उपते – आ ये वयः नाति । या यति 'ते' (नि२, १४) इवि गविफमाँ । भयर्थम् भावर्तन्ते यज्ञं सद्‌मागं था भरपर्थम् आगच्छन्ति ये कपम् | यथ। न पक्षिण इष श्येनादयः १. ए मूको २-२. मंडति मूको. ३.३. त] भूको. ४. ना. मूको. ५.मू. १६.दला. ७...मूहो.