पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४७, मे १ ] ष मण्डलम् २११५ आदि आमिषे मांसे गृभौताः गृहीताः फेन पाहोः शृतीयायें सप्तम्येया। याहुभ्याम् । । गवि गोदादोऽग्राइपरश्मियचनः | अश्वरश्मी भ्रम | अपना गदि इति इयमपि तृतीयायें सप्तमी गृहीत्या चाहुभ्याम् अश्वप्रप्रदेणेति ॥ १४ ॥ बेट० सिल्भूत्व निम्ने शीघ्रम् गच्छतः तयाश्वान् यदि अहम् अनु कोशामि। सेपाम् गमनमिमिते स्त्रने सति से अव पक्षिणः इव आ घर्तन्ते अमिषाएँ शत्रुमपार्धम् गमने नराद्धोः गृहीताः रहिमभिः, ‘प्रौदार्या बद्धो अधिकक्ष आरानि' ( ऋ ४,४०,४ ) इत्युक्तम्, पूर्वत्र सभ्यन्धः ॥ १४ ॥ इति धतुर्थाष्टके सप्तमाध्यामे एकोनविंशोधः ॥ [ ४७ ] it गर्यो भारद्वाज ऋषिः । इन्द्रो देवता, धानां पञ्चानां सोमः, विंश्या देवभूमिगृहस्पतीखाः शवैिश्यादिपञ्चविंश्यन्तानां सादः प्रस्तोकः ( दानस्तुतिः ), पविंडपातानां रथः, एकोनविंशत्रिंश्पोर्दुभिः एक भी ग्रिटुप् छन्दः, एकोनविंशी सुदशी, योपिनुष्टुप् चतुर्दशी गायत्री, पञ्चविंशी द्विपदा विप् सप्तविंशी जगती । स्वादुष्किल॒ायं मधु॑ उ॒ताय॑ त॒वः फिलायं रस॑वाँ उ॒ताय॑म् । उ॒तो न्वा॑स्य प॑वि॒वा॑स॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥ आ॒दुः। किलै । अ॒यम् । मधु॑ऽमान् । उ॒त । अयम् । तीनैः । कि । अ॒यम् । रस॑वान् । उ॒त । अ॒यम् । व॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवस॑म् । इन्द्र॑म् न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥ १ ॥ स्कन्द्र० 'वादुर्गर्गस्तु सूफभाक्' | 'स्वादुः' इत्येतस्य गर्गः 'सूकभाक् सूकं मजते। गर्गस्यैवद्र्प- मित्यर्थः । “ ‘स्वादुविलायम्' इति पञ्च * सौम्यः” । स्वादुष्किलायमित्येवाः पचऋचः सोमदेवरपाः ॥ खादुः किल अयम् किलेत्स्य निपातो विद्याप्रकर्षे वर्तते । विद्याप्रकर्पश्च ज्ञानस्य विश्कर्षो दूरत्वम् । किं शत् । पारोक्ष्यम् आगमिकता । मृतदुक्तं भवति - ममैतद् अप्रत्यक्षम्। सन्ये त्वं युवति स्वादुः मृशेऽयं सोम इति । मधुमान् उत अयम् मधु स्वाद विशेषः तद्वान् मधुमान् | उतशब्दोऽप्यर्थे । मनुरोऽप्ययमित्यर्थः । तीत्रः किल अयम् सीधशब्दः तिक्तवचनः कटुवचनो वा दिकरसोऽपि था फिलाये कटुकरसो वा । रसवान् उत अयम् भूम्ययं गतम्। बहुरसोऽप्ययम् उतो नु दु-शब्दश्चार्ये । ऋपि च अस्य द्वितीयायें चैषा पष्टी', 'घष्टीनिर्देशाद् या एकदेशमिति शेषः । एवं सोमं सोमस्य एकदेशं वा स्वांशलक्षणम् पविशंसम् पीतवन्तम् इन्द्रम् नः चन न कश्चिदपि सहते अभिभवति आइद्वेषु सङ्ग्रामेषु ॥ १ ॥ ★ बेङ्कट गर्यो भारद्वाजः । प्रथमा निगदसिद्धा ॥ १ ॥ अ॒यं स्व॒ादुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ च॒त्र॒हत्यै॑ य॒माद॑ । पु॒रूण॒ यश्च्छ॒त्वा शम्ब॑रस्य॒ वि भ॑व॒ति॑ि नव॑ च दे॒ो हुन् ॥ २ ॥ १. स्वन्ने मूको. २-२. नाहित मुको. ३०३. भाजते मूको. ४. पथ मूको. ५. इम्फो. ८. नास्ति मूको, ९९ ६. खाइवि भूको. ७सोरोपायमूको. मिनि भूको. शेप-