पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यो मण्डलम् २११३ ४६, १३ ] पर्णिनः इपोवजाः पर्णशब्देष्यन्ते तद्न्तः दिवः 'ति' ( निथ २,२० ) इति वज्रनाम | आयुधसामर्थ्याद् इद्देषौ प्रयुक्तम् । छान्दुमत्याच तकारलोपः । इयव दुसर्थः । अथवा दो शबसण्डने इत्यस्यैतद्रूपम् । अवसण्डयिवारः | न्यद्वार इपर इत्यर्थः । तिम्मनः तीक्ष्णामाः । इपयो हि तोमरककर्णिकायमत्वाद् भवन्ति' शीघ्रणामाः ॥ ११ ॥ येट० कास्माकम् बर्धनाय भर इन्द्र ! | अन्तरिक्ष गद्यन्ति पयुक्ताः इषवः मिशिरसः ॥21॥ नेवारम् स्तुतीगाम् रक्ष युद्धे, यदा यत्र॒ शूरा॑स॒स्त॒न्द्रो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄणाम् । अध॑ स्मा यच्छ त॒न्वे॒ तने॑ च इ॒र्दिर॒चित्तं॑ य॒ावय॒ द्वेष॑ः ॥ १२ ॥ यत्र॑ । शूरा॑सः 1 त॒न्वः॑ः । वि॒ऽसू॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄणाम् 1 अधि॑ । स्मा॒ । य॒च्छ॒ । ह॒न्ये॑ । तने॑ । च॒ । ह॒दि॑िः । अ॒चित॑म् । य॒वये॑ । द्वेप॑ः ॥ १२ ॥ स्कन्द्र० यत्र इति निमित्त एषा सप्तमी प्रयोजनस्य च निमित्तत्वम् | यस्मिन्निमित्ते। यदर्थम् शुरासः विकान्ताः तन्त्रः स्वशरीराणि वितन्वते विविधं विस्वारयन्ति क्षोदनादिना स्यूहानि युदयोग्यानि कुर्वन्ति इत्यर्थः । अथवा शदारीराणि विद्यन्यते विगतविस्ताराराणि कुर्वन्ति । द्वितीत्यर्थः । यद्युत्कृष्टं तदेतद् इयं शूराः कुवंति 1 तेन घोरकृष्टत्वं यते यच प्रिया द्वितीयैकवचनस्यायम् आकारः । प्रियम् शर्म गृहम् | कस्य | पितॄणाम् । नित्यं यत्रेज्यत इत्यर्थः ॥ यत्र हि नियंनित्यं पित्र्यं कर्म कियते सत् पितॄणां मियं भवति, नान्यत् । अघ स्म द्वादप्येतो पदपूरणौ यच्छदावत दोऽध्याहामैः । अनपोरेव वाइम्यतरस्वच्छब्दस्पार्थे वर्णयितव्यः । तद् यच्छ देद्दि। कस्मै | तन्वे मम शरीराय तने च रानपाय च मह्यं पुत्रेभ्यश्चेत्यर्थः । किंवत् । छर्दिः गृहम् । सत्यत्रैच था गृहस्य प्रकृतत्वात् क्रियाशब्दोऽयम् । हृदि पयर्थः उच्छृदिर् दीप्तिदेवनयोरिति । स्वया समृद्धिलक्षणया द्दीष्ट्या दीप्तम्। किन अचितम् चित्तरहितं प्रमुपितचित्तं च "याक्य ॥ पृथक् कुरु दूरं च नयेत्यर्थः । द्वेषः द्वेष्टन् जहमाकम् । किं राद्। शत्रुजातं वा रक्षआदि था ॥ १२ ॥ अथ स्खलु यच्छ बेङ्कट० यत्र शूराः शरीराणि बिवन्दते प्रियाणाम् आवासस्थानानि जनकानाम् । अस्माकम् शरीराय च पुत्राय च दीप्तिं विजयात्मिकाम् । विचरहितम् अचिन्तितोपनतं इटियुपस्थितम् पृथक् कुरु रक्षः ॥ १२ ॥ यदि॑न्द्र॒ सर्गे अने॑तश्च॒ोदया॑से महाधुने । असमने अध्व॑नि वृज॒ते प॒धि श्ये॒ाँ इ॑व अवस्य॒तः ॥ १३ ॥ पनि दिमको. ७७. नारिय मूको. 1. न्यदरे यूको. २-२. बनो हितो ( *तोऽमिहिसो लि.) भरककायला.... ५ सेति.. ६.को. ३- इषः मूको. ४. समतदयं मूको. ८-८, चतरहितमविनिन्नितोपत व अपं; चन्तरतितम चिन्तित बनने क ऋ. १६४