पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४६, मे ४ ] पष्ट गण्डलम् बाध॑से॒ जना॑न् घृ॒ष॒भेव॑ म॒न्युना घृप म॒ह चपम । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये ॥४॥ बाध॑से । जना॑न् । वृ॒प॒भाइइ॑त्र । म॒न्युना॑ । घृ॒षो॑ म॒ळ्हे । ऋ॒च॒ीप॒म॒ । अ॒स्माक॑म् । ब॒ोधि॒ । अ॒वि॒ता । महाऽधुने । त॒नूप॑ | अ॒प्सु | सूर्ये ॥ ४ ॥ स्कन्द॰ बाधरो स्वम् जनान् शत्रुतान् वृषभा इव प्रथमैकवचनस्य भयम् आकार: 1 वृषभ इव । मन्युना क्रोधनघृषी अपठितमपि महान एतत् । अथवा धृपिः सहयर्थिः । 'पु सङ्घर्पे' इति । महति सङ्घर्पणयोग्ये चा मोळ्हे सङ्क्रामनामैवत् ( इ. निघ २,१७ ) । सङ्क्रमे । हे ऋचीयम] ऋचा स्तुत्या सम! | यावन्तो याहसाच स्तुत्या गुणा उप्यन्ते ताबद्विादशैव' च युक्त! इत्यर्थः । य एवंगुणोऽसि सः अस्माकम्बोषि दुध्यत । यद् वयं श्रमस्तच्छृपिबत्यर्थः । किं तत् । उच्पते – अवता रक्षिता महाधने इदमपि समामनामैव (तु. निघ २, १७)। *समामे तनूपु मप्यु सूर्ये वृदः वर्धयिताच सखीनां सखिभूतानाम् अस्माकम् ॥ ४ ॥ ● श्रोधनकर्मणा घर्षणकर्तरि सङ्क्रामे स्तुत्या सम ! वेङ्कट० बाघमे शत्रुजनान् यूपभ हव अस्माकम् । शुध्यस्व रक्षिता भवामीति | सङ्ग्रामे भव वर्धकः सखीनाम् ॥ ४ ॥ इन्द्र॒ ज्येष्ठै न॒ आ भ॑र॒॒ ओजि॑ष्ठ॒ परि॒ श्रवः॑ । येने॒मे चि॑ित्र व्र॒ज्ज्रहस्त॒ रोद॑सी ओमे सुशिम॒ प्राः ॥५॥ इन्द्र॑॑ । ज्येष्ठ॑म् । नः । आ 1 भर | ओजि॑ष्ठम् । पर्पुरि ॥ श्रवः॑ । येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒न॒ऽव॒स्त॒ रोद॑तो॒ इति॑ | था | उ॒भे इति॑ । सु॒ऽशिअ॒ ॥ प्राः ॥ ५ ॥ । स्कन्द॰ हे इन्द्र! ज्येष्ठम् अतिशयेन प्रशस्यम् वृद्धं वा नः अस्मदुर्थम् । अस्मभ्यं दातुमित्यर्थः । आ भर आनय 1 ओजिष्ठम् स्वेनौजसा बलेन तेजसा था अतिशयेन ओजस्वि परिपालन- पुरणयोः । यावत् पूरयितव्यम्। सर्वस्व 'पूरयित इत्यर्थः' 1 श्रवः अहं धनं बायेन इमे हे चिन] विचित्र! पूज्य! या वज्रहस्त ! यत्रो इस्ले यस्य स वज्रहस्तः तस्य सम्बोधनम्। रोदसी धावापृथिब्यौ उभे श्रपि युशिम ।' शिझे हुन् नालिके या शिरःपटक था | सुहनो ! सुनस ! सुशिरः- महक! वा आ प्राः आपूश्यति । यदाभ्यां द्यावापृथिवीभ्याम् उभाभ्यामपि ददासीत्यर्थः । द्यावापृथिवीभ्यां चाय तथा देवमनुष्याश्च लक्ष्यन्ते। अल्लोकायस्थेभ्यो देवेभ्यो मनुष्येभ्यश्च ददासीत्यर्थः ॥ ५ ॥ घेङ्कट इन्द्र | अतिशदेन प्रशससम् नः आ भर यलबत्तमम् पूरकम् "बलन् अनं था । येन द्यावापृथिव्यौ उभ चित्र | वज्रहस्त । आपूरितवानसि हे सुनो! ॥ ५ ॥ सइति चतुर्माष्टके ससमाध्याये सप्तविंशो वर्ग: ३३. सावत्ताभूको. ४४. वचयुभेश्यः 3 "श्रामथा मूको. २२. सामयान्तो सूक्रो. 15 पूरयितव्ये भूको. ८.७० "विश् ६. "नवमे दि एपं; 'नकने ए. भूको ५.५. सङ्ग्रामेष्वप्स मूको. १०. पदको झुको. 11. नयन्तै मूको. १२-१२ मत्रवेद स्वमित्य मूको. ९ शिम वि. म: मूको १३.१३. नारित गूको,