पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१०८ ऋग्वेदे सभाध्यै सः । त्वम् । न॒ः | चि॑ित्र॒ | व॒ञ्ज॑ह॒स्त | धृष्णुऽया | महः | स्त॒वानः । अ॒द्वऽव॒ः । गान् ! अश्वे॑म् । र॒थ्य॑म् । इ॒न्द्र॒ | सम् | कर स॒त्रा | वाज॑म् । न । जि॒ग्युषे॑ ॥ २ ॥ स्कन्द्र० यः पूर्वस्याम् ऋज्युक्तगुणोऽसि सः त्वम् नः असभ्यम् हे चिन ! विचित्र ! पूज्य! या वज्रहस्त ! चत्रो हस्ते यस्य स वज्रहस्तः तस्येदं सम्बोधनम् । भृभ्णुमा प्रथमैकवचनस्यायं याजादेशः क्रिया- विशेषणं चेदम् | धृष्णु घटे प्रगल्भम् । निश्शहू मित्यर्थः । मइः मद्दत् । सुष्टु इत्यथः | स्तवान स्तूयमानोऽस्माभिः हे अद्रिवः । आदरणाद् अद्रिविकाराद् वा अद्वियनः तद्दन् ! गाम् अवम् व यम् रथस चौढारम् हे इन्द्र | समू किर सम्यक् क्षिप | देहीत्यर्थः । 'सत्रा सदर बाजम्न जियुमे अन्नमिय जित्यो । कस्। सामर्थ्यात् अश्वाय इति वा । यथा सङ्मामं जितवत्तेऽश्वाय हस्तिने वा यवतयोग्याञ्चनस्त्रहपानादिलक्षणम् असं सदा बधुः तद्वदित्यर्थः ॥ १ ॥ चेङ्कट० राः त्वम् अस्मभ्यम् पूजनीय ! वज्रहस्त्र 1 ऋष्णुः महान् । सद्रिः आष्टणाति समिश्रानिति तङ्कन् छायुधवन्!* स्तूयमानः गाम् अयम् च श्यस्य योदात्म् हे इन्द्र | सह देहि महत्, अन्नम् इध सप्रामं जितनवेऽवाय ॥ २ ॥ यः स॑त्र॒हा विच॑र्प॑णि॒रिन्द्रं॒ तं ह॑महे व॒यम् । सह॑स्रमु॒ष्य॒ तुवि॑नृ॒म्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृषे ॥३॥ यः । स॒त्र॒ऽदा । विऽच॑र्षणिः । इन्द्र॑म् । तम् | हुम॒हे । व॒यम् | सह॑नमुष्क | तुवि॑िऽनृ॒म्ण | सत॒ऽप॑ते । भव॑ स॒मनु॑ । नः॒ः । वृधे ॥ ३ ॥ 1 स्कन्द० यः स्वम् सनाहा सना' ( निघ ३,९० इति सक्षनाम सदापर्यायो वा । सत्य सदा वा इन्ता विचर्षणिः विद्रष्टा सधैस्य इन्दम् तम् लाम हमहे यामः वयम् । आहूतथ स द्वे सहस्रमुष्क | शत्रेतिहासमाहाणं शादसायना धधीयते--- 'असुरीन्द्र प्रत्यक्षतर्वदा कृत्वा तामिन्द्रः प्रतिजिगीषन् 'पर्यन्पर्वन् शेयकुरुतेन्द्र उपच्छेपः सर्व वा इन्द्रेण विजिगोषित ता समभवत्' (शामा २३, ४) इति । ततृपेक्षम् एतत्सम्बोधनम् सहस्रमुकेति । 'सदतम्' (निए ३.१) इति बहुनाम । सुरकशब्दोषणबचनः । इदं सुरसम्बन्धात्मज वर्तते । बहुमजनन ! तुवितृष्ण | पहुधन ! रात्पते] सतपालयितः! भव समासु सङ्ग्रामेषु नः धमाकम् वृधे बर्धनाय सद्‌मामेऽसाकम् जयलक्षणां वृद्धि कृर्मित्यर्थः ॥ ३ ॥ [अ४, ७, २७, पेट० म. महतो इन्वा विचर्षणिः ५, इन्द्रम् तद् हुमहे वयम् इन्द्र पर्वणिपर्वणि शेफा कृत्वा निलिये रामभवत्' इस्पायर्वणिकम् | हे राइस्रमुक ! बहुधन ! रात्पते । भव समाने अस्माकम् वर्धनाय'* ॥ ३ ॥ 1.1 वाजमर्श मूको. २. नारित लपं, अदिः रु. ४. अगुरिन्द्रभूको, ६. पर्वको मामिन्द्र मूको सर्वे मूको. एपं. १२. बाल फो बनायल. ८८ 10 पन्तै सूको. १४. पते दि रु सशत पं. ३. वदान् मूको. ४. श्वाद ल रूपं. दिपायति', १२. (दणि: छ, निर्मिणि ३५. वस वईनाय वि रूपे, वर्द्धनाथ बहुल सूक.