पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०३ ४५ मे २६] पष्ठमण्डलम् स्कन्द्र० इमाः अस्मदीयाः | उ इति पदपूरणः त्वा व हे शतक्रतो ! बहुकमंन् ! बहुप्रश! था अभि नोनुवुः ॥णु प्रकर्पेण अभिष्टुवन्ति अभिष्टुसयो धा गिरः स्तुतिलक्षणा बाचा हे इन्द्र || कथम् । चत्सम् न मातरः । यो मृखवरसानां गवाम् पुको घरसः परसका नियुज्यते सोऽत्रोपमानम् ॥ यथा मत्समेकं मासरो गावः शृङ्गकण्डूयनजिद्धासम्माजैना दिव्यापारेणाऽभिष्टुयुः बहून् या सामध्यां नीतित्राद्वानार्थः । यथा गावो वाशिष्ठशब्देन परसकम् भाइयेयुः हृद् इमाः स्तुरायः त्वाम् आह्वयन्ति, आहूतवस्यो या इत्यर्थं ॥ २५ ॥ बेङ्कट० इमाः खल त्या शतक्रतो । इन्द्र ! अभिप्रस्तुवन्ति स्तुतयः । ययावत्यम् इष्ट्वा गावः कभिहिंकुर्वन्ति ॥ २५ ॥ इति धतुर्थाष्टके समाध्यामे पञ्चविंशो वर्गः ॥ दुणाश स॒ख्यं तव॒ गौर॑सि बीर गव्य॒ते । अथो॑ अ॒श्वाय॒ते भ॑व ॥ २६ ॥ दु॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र् । ए॒न्य॒ते । अव॑ः । अश्व॒ऽय॒ते । भ॒व ॥२६॥ स्कन्द० दुःखं यायते दूपाशम् सख्यम् सखित्वम् तव इन्द्र ! | स्थिरसौहृदः त्वमित्यर्थः । अथवा 'नशत् आनशे’ ( निघ २,१८) इवि भ्यासिकमै पाठाडू नशिरामोतिकर्मा । दुरापं प्रापम् सयं द्रव | कथञ्चित् प्राप्तसख्याय माम् गौः असि | कोडयँऽयं उट् | देवतैश्वर्यात् त्वमेव गौर्भव। अपवा प्रथमपुरुषस्य रवाने व्यत्ययेन मध्यमपुरुषः। गौरस्तु। गां देहीत्यर्थः । हे नीर! गव्यते गामिच्छते । अवः च अवागते अपमिच्छते भव भवतु वा सवं च दहीत्यर्थः ॥२६॥ घेङ्कट० भाशमितुसशक्यम् तव सख्यम् । गौः रवम् भवसि दीर। ग्रामिच्छते | अश्वः च भयं मझम् अथमिच्छते ॥ २६ ॥ स म॑न्दस्वा॒ा ह्यन्ध॑सो॒ो राध॑से॒ त॒न्वा॑ म॒हे । न स्तोतारं॑ नि॒दे क॑रः ॥ २७ ॥ सः । म॒न्द॒स्त्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे । न । स्तो॒तार॑म् । नि॒दे । क॒रः ॥२७॥ स्फन्त्र० उक्तगुणोऽसि सः मन्दव तृप्य | हि इति पदपूरणः केन । अन्धसः तृतीयार्थे पयेषा | पवीत्रतेवेंदेशेनेति शेषः । अनेन सोमाय्येन अन्नस्य वा सोमाण्यस्यैकदेशेन स्वांशलक्षणेन । किमर्थम् राघसे घनाय | धनम् अस्पयं दातुमित्यर्थः तन्वा शरीरेण स्वयं सोमं पिवेत्यर्थः । कोदशाय बाधसे । महे महते प्रभूताय कि न त्वं कचिदपि स्तोतारम् निदै निन्दनाय कर: करोषि कृतवान् चा सर्वस्य पेतुरभिलषितं सम्पादयसि सम्पादितधान् वा, येनासौ लोके निदातां न प्रतिपञ्चत इत्यर्थः ॥ २७ ॥ बेछूट० सः मन्दरद सोमेन धमाय महते शरीरण । न तोतारम् निन्दित्रे य? कार ॥ २७ ॥ ३०२. नास्ति मूको. २. दम्भा कु छ प्रस्तावः 1. महत्सानां गुको. ७. गोः कल्पं. ५. पुरुषरद मूको. ६. गौरस्ति ति गौरसि वि. म्को, १०. सार मूको. 11. नास्ति वि. ११. का सर्प का प्रस्तावः ८. तेन मूको. ४. भानशत् सूफो. ९. सम्पादयितवान्