पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ४, अ७, १२५. गया कश्चित् कृपोबलः वृषभाय शक्तिमते महाबलाय कर्मबते बहुकर्मकारिणे स्तुती: सुखाः उच्चारयेत् तदित्यर्थः ॥ २२ ॥ वेङ्कट० तत् यूयम् गायत सुते सोने सद पुरुहुताय सदनम् कुर्वते । सुखम् यत् भवति स्तोत्रम् गवे हब सहायाय ॥ २२ ॥ } न घा॒ वसु॒नं य॑मते द॒ानं वाज॑स्य॒ गोम॑तः । यत् स॒मुप॒ श्रव॒द् गिर॑ः ॥२३॥ न । धि॒ । वसु॑ः । नि । यम॒ते॒ । द॒नम् । वाज॑स्य । गोऽम॑तः । यत् । सौ॒म् । उप॑ । श्रव॑त् । गिर॑ः ॥ स्कन्द० नन्शब्दो नि यमते इत्येवेन सम्बन्धवितव्यः | घ इति पदपूरणः । वसुः अपठितम पि प्रशस्विनामैवत्, धननाम वा । धन्वर्निहितमत्वर्थः । प्रशस्यः घनवात् वा इग्दः । न नियमते न निच्छतिन निरुणद्धि । न निराकरोतीत्यर्थ दान चाजस् अवस्य गोमतः गोभिः सह संयुक्ताय असं गाय दातीत्यर्थः । कदा उच्यते - यत् यदा | सीम् इति पदपूरणः | उपयव उपेत्यस्योपसर्गस्य सम्बन्धिनी योग्यक्रियाऽध्यादा उपगम्य यज्ञम् श्रवत् शृणोति गिरः सुतिलक्षणा वाचः ॥ ३ ॥ कूट० न खल्लु नि यच्छति वासभिता इन्द्रः गोयुक्तस असल दानम् | यदि उप शृणोति स्तुतः । सौ इति पूरणम् ॥ २३ ॥ 1 कृ॒षित्स॑स्य॒ प्र हि ब्र॒क्षं गोम॑न्तं दस्यु॒हा गम॑त् । शची॑भि॒रप॑ नो वरत् ॥ २४॥ कृ॒त्रितऽस॑स्य । म । ह | न॒जम् ॥ गोऽम॑न्तम् । द॒स्यु॒ऽहा। गम॑त् । शचीभिः | अप॑ | नः॒ः । वा॒र॒त् २४॥ स्कन्द० 'कुवित्' ( निघ ३,१ ) इति बहुनाम घणु दाने बहुं सोमं यो ददावि स कुबित्सः । ‘अन्येष्वपि दृश्यते' ( पा ३,२,१०१ ) इत्येवं सनोवेरपि छान्दसत्वात् इन्प्रत्ययः । सस्य कवित्वस्य यजमानस्थ स्वभूतम् । भशब्दो गतदिवास्यावेन सम्बन्धयितव्यः | हि-शब्दः पदपूरणः । ब्रजम् गोष्ठम् गोमन्तम् गोभि संयुक्तम् दस्युहा दस्यूनां हन्ता इन्द्रः गमत् गमिस्त्र भन्तर्निहितपयर्थः । प्रकर्पेण गमयति । किम् । सामध्यद् वृद्धिम्य एवंगुणः सः शचीमिः "प्रशाभियां कर्मभिर्वा नः अमान् अप वृणोतु उद्दादयतु । सर्वलोकप्रकाशान् करोत्वित्यर्थः ॥ २४ ॥ चेकूट० कुविरसनाम्नोऽसछनोः गोमन्तम् मजम् दस्युहा इन्द्रः प्र गच्छतु। ततः प्रशाभिः अस्माकै प्रथम् अप घृणोतु ॥ २४ ॥ इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र | इन्द्र॑ व॒सं न मा॒तर॑ः ।। २५ ॥ इ॒माः । ॐ इति॑ । स्वा॒ । श॒त॒क॒ो इति शतऽकतो । अ॒भि प्र | नो॑नो॒न॒धुः। गिर॑ः। इन्द्र॑ । य॒त्सम् । न । मा॒तर॑ः ॥२५॥ १.को..हेन्द्रको ५. प्रज्ञामिमियाँ मूको. शाम से मिल दिस प्रस्तावः विमूहो. ३३. दरसुनाइन्तीतिः वि. १-१० वि नाम्नो समरमच्छाम्नो