पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू.४५, मे २० ] प्रेरयति नान्यः | मन्नाइस्तमम् वाम् हुये चेलूट० ग्रतम् धनानाम् योषतारम् रासायम् होतॄणां दातारम् गतिथेन सोश्रैस्मानम् द्धयामि ॥१९॥ स हि विश्वा॑नि॒ पार्थि॑वाँ एक॒ो चहू॑नि॒ पत्य॑ते । गिर्व॑णस्तो अधि॑गुः ॥२०॥ सः । हि । त्रिश्वा॑नि । पार्थिवा | एकः | वसूनि । पत्य॑ते । निर्देशनमः | अगुः ॥२०॥ 1 1 वई मण्डलम् तुतणे पत्र बहाते प्राप्यते स महावाहाः कातिशयम १९ । | स्कन्द० कस्मात् । उच्यते हिशब्द यस्माद । यस्मात् सः विश्वानि पार्थिका वसूनि इरमेतेन परस्ताच्छूतेन से 'समानाधिकरणे | पर्येचा सर्वत्र द्वितीया | सर्वेपो पार्थिवानां धनानाम् । एकः पत्यते 'पयते' ( निघ २२१ ) इस्येम एक एव ईहे कीरा रयते - गिर्यणस्तमः अतिशयेग स्तुतिभिः सम्भजनीमः स्तुतीनां या सम्मका अतिः मध्वगमनः । सर्वग्राइप्रतिवन- रियर्थः || २० || येरा हि विधान पार्थिवानि धनानि एकः एव पतत्ति गछति अतिशयेन भिननीयः अश्वगमन. ॥ २०॥ ● I इति चतुर्थाष्टके सप्तमाध्याये चतुर्विशो वर्गः ॥

स नो॑ नि॒युद्धरा पृ॑ण॒ कामं॑ वाजे॑भिर॒श्विभि॑ः । गोम॑द्भिगो॑पते घृ॒षत् ॥ २१ ॥ सः । नः॒ः । नि॒युत्ऽभिः॑ः 1 आ । पृ॒ण॒ । काम॑ग्॥ वाजेभिः । अ॒श्विऽभिः । गोठ्ऽभिः । गोऽपते ॥ धृषत् ॥२१॥ स्कन्द्र० य उतगुणोऽसि सः नः अरमाकम् नियुद्धिः पडवामिः या पृण 'पृण श्रीण आमोणय वर्षय यामम् श्रमिलापम प्राधेभिः अवैन। की। उच्यते - अश्विभिः अश्वसंयुधैः गोमद्भिः गोसंयुकैः च | कस्मन्यम् अभिलपयो बडया लहानि श्रश्वान् गाइच देहीत्यर्थः । हे गोपते] गर्दा स्यामिन् ! यत् टम् प्रगल्भम्। सर्वोकप्रकाशमित्यर्थः ॥ २१॥ घेङ्कट० सः अस्माकम् कामम् घढवाभिः अन्न॑श्च मध्युक्तैः गोयुक्तैश्य घृष्टम् या पूरय ॥ २१ ॥ 1 तद् च गाय स॒तै सचा॑ पुरुहू॒ताय॒ सत्व॑ने । यद् गवे न शाकिनें ॥ २२ ॥ तत् । च॒ः । गा॒य॒ । सु॒ते । सचा॑ पु॒रु॒ऽहुतायै | सव॑ने । शम् । यत् । गवै । न । शाकिने॑ ॥ + स्कन्द० वः ब्यत्ययेनेदं प्रथमैकवचनस्य द्वितीपाबहुवचनम् 1 स्वम् गाय गायतीत्यचं तिकर्मत्वात् स्तुत्यर्थः । स्तुत्या चात्र स्वसम्म् लक्ष्म त पुत्र अयम् अन्तरात्मनः मैपः । उञ्चास्य हे अन्तरात्मन्! । [इते चभिते सोमे सचा सहान्यै विग्मिः पुरुहूताय बहुभिराहूताय इन्द्राय सबने ‘पणु दाने' इत्यस्यैतदूपम् | दात्रे स्तोतृभ्यः सम् यत् सुखं थत् । माः ऋतुम उश्चर्यमाणः सुखं कुर्वन्ति 'ता इन्द्रायोचारवेत्यर्थः । कस्मा इव उच्यते - गवे न गौषमः सा इन। कीदृशाय | उच्यते-- शाब्नेि शाक शक्ति कर्म वाऽनुष्टातुं शक्यत्वात् चदते । रम् ना मूको. २-२. करणयति. ३. ति स्वामेन लः ति स्वारम्वेन एव प्रस्तावः ६. पनाको ७. यम् भुको. ८०८, तः... योन्चारयन्त्रि इत्यर्थः वि पै. ५.५. नास्ति मूको. ९.९. करमै ति भुको. ४. रामः >