पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२,१०० श्वेदे सभाष्ये [भ, अ ७, १४. एघार्थे । य एक एव कृष्टीनाम् मनुष्याणाम् विचर्षणिः विविधं द्वष्टा विचक्षणशोलो वा पतिः स्वामी' जज्ञे पूर्वमेव जातः । उत्पत्तिप्रभृति यो मनुष्याणां स्वामीत्यर्थः । बृपतुः वर्षको पैत्रज्ञो वा ॥ १६ ॥ वेङ्कट० ग्रः एकः एव भवति, तम् एव स्तुहि | मनुष्याणाम् विद्रष्टा पतिःच जायते वकर्मा । थः स्वयमेव द्वष्टा पविश्व, तमेव स्तुद्दीति ॥ १६ ॥ यो गृ॑ण॒तामिदासि॑थापिती शि॒िवः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥१७॥ यः ] गृण॒ताम् । इत् । आसँग । आ॒पः । ऊ॒त । शि॒वः । सखा॑ ॥सः। त्वम्।नः।इ॒न्द्र॒ । मुळय॥ स्कन्द्र० यः गृणलाम् स्तुवताम् । इत् इति पदपूरणः | आसिय अति भवसि 1 आपिः शातिः | शातिकार्यकरत्वात शातिव्यपदेशः । कती पाहयिता शिवः सुखध | सुखकर इत्यर्थः सखा घयस्यश्च | सः त्वम् नः अस्मान है इन्द्र | मृदय सुखय ॥ १७ ॥ वेङ्कट० यः स्तुवताम् एव असि आपिः रक्षणैः एतैः कल्याणः सखा | सः विम् अस्मान् इन्द्र सुखय ॥१७॥ पि॒ष्व वज्रं गभ॑स्टयो रोहत्या॑य वज्रिवः | सासहीष्ठा अ॒भि स्पृध॑ः ॥१८॥ धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षःऽहत्या॑य । व॒ऽव॒ः । स॒सहीष्ठाः | अ॒भि | पृष॑ः ॥१८॥ स्कन्द० शिष्य वजम् धारय चक्रम् गभस्त्योः बाहुनामैतत् । इद्द स बाहुसम्बन्धाद् इस्तयोर्चेव॑ते । अगृही- तस्य च इस्योरदारणासम्भवाद् धारणेनान महणं लक्ष्यते । हस्ताम्यां वज्रं गृहाणैरयर्थः । किमर्थम् । रोहन्याय रक्षसां इननाय । हे वनिचः । वनो यस्मिन् अस्ति स यग्नी आधसमूह द्वन् ! | गृहीत्वा च सासहीष्ठाः अभि अतिशयेन अभिभव | स्पृधः 'धः' (निघ २, १७ ) इति सग्रामनाम । तं ये कुर्वन्ति चे स्पृभः । 'तत्कदोति' ( पावा ३,१,२६ ) इति णिच् । व्यम्ताए किन् । ठान् स्पृधः | समामकारिये रक्षस इत्यर्थः ॥ १८ ॥ येङ्कट० धारय वज्रम् धातोः वज्रिन्। मत्वर्षीया वृत्तिरन्यत्रापि । रक्षसां इननाय भरदम्सम् अभिभव स्पर्धितॄन् ॥ १८ ॥ प्र॒त्रं र॑य॒णा॑ यु॒नं॒ सखा॑यं कीरि॒चोद॑नम् | ब्रह्म॑वाहस्तमं हुवे ॥ १९ ॥ प्र॒त्नम् । इ॒यी॒णाम् । यु॒ज॑म् । सखा॑यम् । क॒श्चाद॑नम् । ब्रह्म॑वाहःऽतमम् । हुवे ॥१९॥ स्कन्द० शम् पुराणम् रयीणाम् घमानाम् युजम् योक्तारम् । चिरन्तनं स्तोतृभ्यो धनानां दातारमित्यर्थः । वायम् थपणम् स्तोतणाम् कौरिचोदनम् स्तोतपाई चोदविवारम् | व | सामर्थ्यात् स्तुतिकरणे व स्तोतॄणां कामानां साघथितार मिरवर्ध।। दो हि फामान् साभवति सन्तुविकरणे 1. निः वि. २. कतिः वि', ३. माहित मूको,