पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे सभाध्यै [ अ४, ॲ ७, व ३६. य॒सम् । गाय॑ः । न । धे॒नवः॑ ॥ उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिरृण॒ो गिर॑ः । च॒त्सं गावो॒ो न धे॒नव॑ः ॥ २८ ॥ इ॒माः । ॐ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्षन्ते । गिर्वणः । गिः स्कन्द० इमाई | इति पटुपुरणः त्वा स्वाम् । सुतेसुठे अन्यमान्यतेसो नक्षन्ते। ‘इन्वति नक्षति' ( निघ २,९८ ) इति व्याहिकर्मसु पाठाद् नक्षविरन व्याप्त्यर्थः । व्याप्नुवन्ति । हे पिर्वणः स्तुतिभिः सम्भजनीय! स्तृयोनां था सम्भक्तः । गिरः स्तुतिरक्षा याचः । कथम्। दत्सम् गावः न भेनवः था मृतवत्सा बढ्यो गावो धेनव एकेन बरसेन दुसन्ते ता इहोपमानम् । सा यथा समेकं वत्सं स्वेन पयसा नक्षन्ते तद्वत् ॥ २८ ॥ बेट० इमाः स्तुतयः सुतेगोनिय!यसम् इष धेनवः गायः ॥ २८ ॥ ११०४ पु॒रु॒तमै॑ पु॒रु॒णा॑ स्तो॒तॄणा॑ विवा॑चि । वाजे॑भिर्वाजय॒ताम् ॥ २९ ॥ पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् ॥ स्तो॒तॄणाम् । विश्वा॑ च । वाजेभिः । वा॒ऽप॒ताम्॥२९॥ स्कन्द० कीदृशं त्वाम् | उच्यते । पुस्तमम् इति तमशब्दो नाविशयप्रत्ययः उदात्तत्त्वात् । तमु अभिकाङ्क्षायाम् इत्यस्यैतद् रूपम् । बहुभिर्योऽभिकायते माध्यते स पुस्तमः तम् । क्व नक्षन्ते । उच्यते--पुरुणाम् बहूनाम् स्तोतॄणाम् ऋत्विां सम्बन्धिान विवाति विविधा विरक्षणा चाबाबो यस्मिन् स विवाग् यज्ञः तस्मिन् केन नक्षन्ते । वाजेभिःः सोमलक्षणैः वाजयताम् पशफलमिच्छतां स्वमूतरेव | स्याः समझायाः ऋचः पूर्वमध्येकवाक्यता । अथवा पुस्तममित्येतावतः पूर्वऋच्येकदाभ्यता, शिष्टस्य परया | कथम् । पुरूणां स्तोतृणामिति निर्धारणे षष्ठी । बजेभिरिधीयमपि सहयोगलक्षणा तृतीया | बहुनां स्वोतॄणांमध्ये यज्ञे अन्नसोम- क्षणैरवकामानाम् अस्माकं स्वभूतैः सह ॥ २९ ॥ सेङ्कट० बहूनां शत्रूणाम् ग्लपथिसारम् स्तोतॄणाम् विविधयान्ति यज्ञे सति बानैः" त्वां दीपग्रताम्, पूर्व सम्पन्धः ॥ २९ ॥ 1 अ॒स्माक॑मिन्द्र श्रृतु ते॒ स्तोमो॒ चाहि॑ष्ठ॒ो अन्त॑मः | अ॒स्मान् राये म॒हे चि॑िनु ॥ ३० ॥ अ॒स्माक॑त् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोम॑ः | वाहिँष्ठः । अन्त॑मः । अ॒स्मान् ॥ ॥ये ! म॒हे | हि॒नु ॥ स्कन्द्र० अस्माकम् भूतोऽयं हे इन्द्र | भूत भूत्किमेतद् ब्यसो शेटो रूपम् । भक्तु ते तव ऋः॥ रसोमः। कीदृशः॥ चाहिष्ठः बोदूतमः श्रोगामितमः | की भवतु | उच्यते--अन्तमः अतिदायेन बिहूनां स्तोतॄणां मध्ये यज्ञेऽस्माकं स्वभुवाः सोमाः स्तुति स सन्निकृष्ट। भवन्तु 1 स्वभुज्यनान्येषामित्यर्थः किस अस्मान् राये धमाप मद्दे महसे हिनु गच्छ । मद्दद् धनं दातुम् अस्मान् प्रति आगच्छेत्यर्थः ॥ ३० ॥ १. मालिशूको. २. भारित पं. ३. यम्भूको. ४. माम् मूको. ५. रमन् मुझे. मार्क मुह ७ दभिः वि. ८. रेल यात्रभु मूको.