पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८४ ऋग्वेदे सभाष्ये तत् । यः॒ः । उ॒क्ष्यस्य॑ । च॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तुणी॒षणि॑ । विप॑ः । न । यस्य॑ । उ॒तये॑ः । वि । यत् | रोह॑न्ति । स॒ऽक्षितैः ॥ ६ ॥ [ अ ४, अ ७, ६ १७. स्फन्द० तत्' इति चतुष्यैकवचनस्य लुकू । वः इति व्यत्ययेन बहुवचनम् । इन्जापेरपेन चानयोः सामानाधिकरण्यम्। चतुर्थी च सादथ्ये । तस्मै तुभ्यम् इन्द्राय तस्यैवेन्द्रस्याय उक्थस्य तृतीया | ढवधेन उवथाल्यॆन स्तुतिविशेषेण बर्हणा परिवृद्धेन । महवेत्यर्थः । उपस्तृणीपणि आख्यातम् एतलोत्तम पुस्पैकवचनान्तम् । अनिघातस्तु छान्दसत्वात् । उपस्तृणामि । किम् । सामर्थ्यात् बहिः । यस्य मम किंमू । उच्यते - विपः न यस्य विवादोऽयम्' चेपते: कम्पनार्थरय चिटपिवचनः यस्य भवतो विटपिनो वृक्षस्य शाखा इय अतमः पालनानि वि रोहन्ति विविधं प्रजायन्ते । यथा वृक्षाद्] बह्वयः शाखाः सर्वतश्च मजायते एवं यत ऊतय इत्यर्थः । कीदृश्यः | उच्यते यत् याः सक्षितः समाननिवासाः । त्वमेवें- कन्वेन्द्रे यानि पालनानि, नान्यत्र इचिदपोत्यर्थः ॥ ६ ॥ बैङ्कट० सा युष्माकम् उक्थस्यै बर्हणा इन्द्राम उपस्वरणीया । मेभाविनः इव भवन्ति सस्य रक्षणानि जागरणशीव्यानि । यस्माथ वि रोहन्ति सक्षितः समान इग्दे निवसन्तः सह अन्ये आदित्याः । 'आ यस्मिन्त्सप्त वासवाः (१,६,१२,२ ) इत्युक्तम् ॥ ६ ॥ अवि॑द॒द् दक्षि॑ मि॒त्रो नवी॑यान् पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् । स॒स॒वान्स्तौलाभि॑र्घोतरो॑भिरुरु॒ष्या पा॒ाथुर॑भव॒त् सखा॑भ्यः ॥,७ || अवि॑िदत् । दक्ष॑म् | मि॒नः । नवपन् । प॒नः । दे॒वेभ्य॑ । चस्य॑ः । अ॒चैत् । स॒स॒ऽवान् । स्तो॒ळाभिः॑ । घृ॒तरो॑भिः । उरुण्या | पायुः । श्रभवत | सर्खिऽभ्यः ॥ ७ ॥ I इकन्द्० अविदत् दक्षम् विन्दतिलांमार्थ | विन्दुवि लमते दक्षम् शरीरसामर्थ्यलक्षणं वहम् । बलवान् भवतीत्यर्थः । कः ॥ मिनः । प्रकरणाडो 'मन्यो न मैत्रः । अतोऽयं मित्राब्दः क्रियाशब्द, न विज्ञानपदम् | निमिदा स्ने । उदकेन मेदयिता स्निग्धीकर्ता प्रमीदेवी ज्ञाता मित्रः इन्द्रः । नवोयान् नीतेस्मृजन्ताद् भगम् ईपसुन् | तृष्ष् व्यत्ययेन 'कर्मणि संन्यसरः हनुर' इत्यर्थः । कि कुर्वन्झविद्वत् । उच्यते-पपानः अतिशयेन पिबन्। किम् । सामध्यत् सोमम् । वलवद्य च देवेभ्यः द्वैचशब्दोऽयं यजमानवचनः । वादयै च चतुर्थी सोमदायिनां यजमानानाम् वस्यः वसूनि मानि अचैत् चित्र चयने सचिनोति यजमानेभ्यो दस्तुम् सर्वो धनानि सम्भरतीरपयेः। ससवान् अग्रवान् इन्द्वः स्तौलाभिः अपि छ सद्यस्यादममूर्धा द्विषन् भवति क्षित्रम् हैदैनं स्तृपते' ( ऐवा ८२.८) इति श्रुतौ प्रयोगात् स्तृणोतिबंधकर्मा । स्तुणुते शत्रूनिति स्तुल इन्द्रः | छान्दसत्वात् ॥ कपिलकादित्वाश सत्यम् । तुल्येमा स्तौला. शाभिः स्वकाभिः धोतरीभिः पुत् कम्पने वायूर्णां कम्पयित्रो भिर्मरुदादिसेनाभिः किं करोति उच्यतेदप्या पासने- I क अस्पय ऋकारस्य चोरवं 1. विपशब्दो मूको. २-२. विपिन इन बृहद शाखा भूको. ३. इतरीरीया मूको ४ ल 'येक्षण भूफो. ०६. मन्त्र मैत्र मूको. ७ भि० मूको. ८. मित्र मूको. १-९. कर्मणि मुत्यदर मूको १९ मिनति मूको. ११. सहकाभिः मूको. भूफो.