पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ४४, मं ४ ] घेङ्कट० येन द्धन सुरः भवसि ॥ ३ ॥ 1 षष्ठं मण्डलम् २०८३ सेनायलेन शत्रू तरसि न च स्वैः मरुद्भिः अपि स्वात्मनेत्र स्प वो अप्रैहणं गुणीपे शसस्पति॑िम् । इन्द्रं विश्वासाह॒ न म॑हि॑िष्टं वि॒श्वच॑र्पणम् ।। ४ ।। त्यम् ॥ रुँ इति॑ । ब॒ । अम॑ऽनन् । शृ॒णी॒षे । शव॑सः । पति॑म् । इन्द्र॑स् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् | वि॒श्वचर्षणम् ॥ ४ ॥ स्कन्द० य उक्तगुणोऽसि त्यम् सम् | उ इति पदपूरणः वः व्यत्ययेनेदं बहुवचनम् | स्वाम् | अग्रहणम् केनचिदपि महन्तुमशक्यम् | गृणीधे उत्तमपुरुषस्य स्याने व्यत्ययेनार्य मध्यमः । गुणे स्वौमि । शवसस्पतिम् वलस्य स्वामिनम् इन्द्रम् विश्वासाहम् सर्वशत्रूणाम् अभिभवितारम् नएम् नरा- कारम् मंहिष्ठम् दृस्तृतमम् विश्वचर्पणिम् सर्वस्य दुष्टारम् ॥ ४ ॥ बेड० तम् एव युष्माकम् अमहन्तारम् | हतु स्तोतः ! बल्ल पतिम् इन्द्रम् सर्वसहम्' नेतारम् दावृतमम् सर्वस्य द्वारम् ॥ ४ ॥ यं व॒र्धय॒न्तीद् गिः पाते॑ तु॒रस्य॒ राध॑सः । तभन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं सपर्यतः ॥ ५ ॥ 1 यम् । व॒र्धय॑न्ति । इत् । गिर॑ः । पति॑िम् । । तुरस्यै | राध॑सः । तम् । इत् । नु । अ॒स्य॒ । रोद॑सो॒ इति॑ । दे॒वी इति॑ । झुम् । स॒पय॑त॒ः ॥ ५ ॥ स्कन्द० व्यमिति वक्ष्यमाणस्य शुभ्मस्य निर्देशः | यम् शुष्मम् वर्धयन्ति परिवृवीय कुर्वन्ति । इत् इति पदपूरणः गिरः चाचः स्तुतिलक्षणाः पतिम् स्वामिनम् | कस्य | तुरस्य यस्मिन् सदि परिचारका यजमाना था अत्यादरेण स्वर तत् तुरम् तहय तुरस्य राधसः धनस्य बहुनो L " देयस्य च धनस्येत्यर्थः तम् । इन् इति पदपूरण 'नु इति पदपूरण: क्षिप्रनाम था। क्षिप्रम् अस्य इन्द्रस्य स्वभूतम् रोदसी धावापृथियौ देवी देव्यौ शुष्मम् सेनालक्षण बलम् सपर्यंतः परिचरतः । देवता अपि परिचान्ति, म केवला मनुष्या एवेत्यर्थ ॥ ५ ॥ पेट सम्बर्धयन्ति एवं स्तुप पतिम् शारकस्य धनस्य सम् एव इन्द्रस्य शुध्मम् बलम् देवीयावापृथिवी पूजयः ॥ ५॥ 'इति चतुर्याष्टके सप्तमाध्याये पोटशो वर्ग तद् च॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृ॒ण॒पणि॑ । बिपो॒ न यस्यो॒तयो॒ वि यद् रोह॑न्ति स॒क्षित॑ः ॥ ६ ॥ १. मो २. साल मूको. ५.५, ६मिट्य मूहो. ६. प. मूको. दो १० पूजयितः मूको. ●. ३. पहालि महस्तार स्पे. ८०८, मास्ति भूको. रवे मूको. 7. "सह मूको, दिदि कपं +