पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४४ मे ८ ]] पर्छ मण्डलम् २०८५ च्छया पायुः पालयिता अभवत् भवति । कविद्धि कदाचिद्र यारउवाऽपि पालविद्या भवत्यत उरुपयेति विशेष्यते । पालपिता भवति न यच्छति । कस्म । सखिभ्यः षष्ठयें चतुर्थेवा । सखीनां यजमानानाम् ॥ ७ ॥ बेङ्कट० जानावि प्रधृढम् यजमानस्य मित्रभूत इन्द्रः । इल्लिँहश्च मित्रशब्दः छन्दसीत्युक्तम् ॥ नवतरः । सोमं पियन् इन्द्रः देवेभ्यः अभ्युदयम् चिनोति । अनवान् स्तरणशोलाभिश्छा- दयित्रीभिः धयन्तीभिः ऊतिभिः मरुद्भिः रक्षणेच्छायाम् रक्षक. भवति यजमानेभ्यो देवेभ्यो चेति ॥ ७ ॥ ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनसि दे॒वासो॑ अक्रन् । दधा॑नो॒ नाम॑ म॒हो चचो॑भि॒र्य॑षु॑र्व॒शये॑ वे॒न्यो व्या॑वः ॥ ८ ॥ ऋ॒तस्य॑ । प॒थि । वे॒धाः 1 अ॒पायि॒ । थपे | मनो॑सि । दे॒वास॑ः । अ॒श्रुन् । दधा॑नः । नाम॑ । म॒हः । वच॑ऽभिः । वपु॑ः 1 दृश्ये॑ । धे॒न्यः । त्रि । आ॒व॒रत्या॑यः ॥ ८ ॥' रकन्द० ऋ॒तस्य पhि वेधाः ऋतो यज्ञस्वस्य पन्था अनुष्ठानदेशो यो यज्ञो वर्तते तस्मिन् अवस्थितः मेधावीन्द्रः अपाय पावितः सोमम् । पायिते च तस्मिन् प्रिये भागफलमय श्रीरित्युतम् । तस्मै मनासि चितानि देवासः सोमदायिनो यजमानाः अफन् कृतवन्तः । यागफरप्राप्ति स्वचित्तैन अवधारितत्रन्ट इत्यर्थ । किञ्च दधानः दधत् । किम् | नाम उदकनामैतत् । टिलक्षणमुदकम् गह: महत् प्रभूतं वचोभिः गर्जितदक्षणैर्वचनै रापु आत्मोपम् दृशये वर्शनाय वेन्यः कामयः इन्द्रः विभवः वितम् अकापत् वर्षगर्जित शब्देनात्मानम् प्रकाशियवानित्यर्थः । अथवा बचोमिरित्येतेन दुधानः सञ्षभ्यते । स्तुतिलक्षणैर्हेतुभूतैः उदकं दददात्मानं प्रकाशितवानिति ॥ ८ ॥ घेङ्कट० सत्यस्य मर्गे यज्ञे सोमः पीयते । सम्र श्रयणाय● मनासि देवान कुर्षन्ति । तसिन् यज्ञे स्तुतिभिः नमनम् दधानः महानिन्द्र स्वर वपुः वर्शनाय कमनीयः विवृणोति । ‘छन्दस्यपि दृश्यते’ { पा ६, ४, ५३ ) इत्यादागम ॥ ८ ॥ द्यु॒मच॑म॒ दक्षं धेह्य॒स्मे सेधा॒ जना॑नां पूर्वीररा॑तीः । वर्षीयो॒ो वय॑ः कृणुहि॒ शवो॑भि॒र्धन॑स्य स॒ताय॒स्माँ अ॑वि ॥ ९ ॥ 1 सु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । रोध॑ । जना॑नाम् । पू॒र्वीः । अरौसीः। घयो॑षः । वर्म॑ । कृ॒णुहि॒ । शची॑भिः । धन॑स्य । स॒तौ 1 अ॒स्मान् । अ॒नि॒ढि ॥ ९ ॥ स्कन्द० गत्तमम् अतिशयेन दीप्तिमत् अत्यन्वोत्कृष्टम् दक्षम् बलम् धेहि देहि अस्मे अस्मभ्यम् । किंध से सेघतिगतिकर्मा | इद तु सामध्यद्वन्यज" भयवा संघतिगतिकमैय । १. इदम् वि लपे. १.. ३. रक्षणः वि पं. ४-४. देश: 1 यज्ञे बसन्ते मूको, ५४यने मूको. ६. पूशेफरे. ७, क्षगैरख भूतैः मूको. ८. ददानानं हो. ९. पौनये मूक, ११, इत्यापाग विछ इरवाग रूप १३.दित्यः मूको. ल रूपं. ११. वः मूको मको, १०. यणाय १४. जहिदि