पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पई मण्डल .२००९ सु ४२, मं. ३ ] स्कन्द० आ इत्युपसर्गः प्रत्येतनेत्याख्यातेन सम्पन्धयितव्यः । ईम् इति पदपूणः । एनम् पूर्वप्रकृतम् प्रति था एतन मयागच्छत सूयम् हे अध्वयंवः ! मत्पुत्रपौत्राः ! था | सोमेभिः सोमैः सद हविधांने गत्वा ततः सोमानादाय इन्हें प्रति प्रत्यागच्छतेत्यर्थः । कीदृशमेनम् । सोमपातमम् व्अतियायेन सोमानां पातारम् | कोशैः सोमैः । अमनेभिः ममत्रैरपरिमयैः बहुभिरित्यर्थः । अथवाऽमत्रशब्दो भानवचनः । सोमैश्च तद्भाजनैर्ब्रहश्चमसादिभिवेत्यर्थः । कीदृशमेनम् | उच्यते- ऋजीपिणम् यत् सोमस्य पूयमानस्वातिरिच्यते सहजीपं तद्वानृजीपी, तन् । हर्योरस्य स भाग इत्येतत् तद्वृत्ताकारणम् । कमेनम् । इन्द्रम् | कीदशैः सोमैः । मुभिः सुतैः कृताभिषयसंस्कारैः इन्दुभिः सोमेभिः इत्पनेन पौनरुक्त्यप्रसाद इन्धेरुन शेव क्रियाशब्दोऽयं न संविज्ञानपदम् | मात्मदीप्त्या दोसैवस्वादा दकैः इत्यर्थः ॥ २ ॥ घेङ्कट० एनम् इन्द्रम् प्रत्यागच्छत सोमैः सोमपातमम् पात्रैः ऋजीवन्तम् इन्द्रम् सुतैः सोमैः ॥ २ ॥ यदी॑ सु॒तेभि॒रिन्दु॑भि॒ः सोमे॑भिः प्रति॒भूष॑थ । वेद॒ा विश्व॑स्य॒ मेभि॑रो घृ॒षत् तंत॒मिदेप॑ते ॥३॥ यदि॑। सु॒तेभि॑ः। इन्दु॑ऽभिः। सोमे॑भिः। प्र॒ति॒ऽभूप॑थ । वेद॑ । विश्व॑स्य । मेधि॑र॒तः॒ । घृ॒षत् । तम्ऽस॑म् । इत् । आ ॥ ई॒पते ॥ ३ ॥ स्कन्द्र० यदि सुतेभिः अभिषुः इन्दुभिः स्वदीप्त्या होतेः बरवाडा केदकैः सोमेभिः, सोमैः तृतीयानिर्देशाद् युक्ताः प्रतिभूषय प्रतिशब्दोऽत्र धात्वर्थानुवादी भवय यूयम् हे अध्वर्य यदि सोमान्विता भवधेत्यर्थः । वैद उत्तमपुरपैकवचनमेतत् । यदीति वचनात्ततः शब्दोऽध्यादयते । ततोऽहं तावत् जानामि विश्वस्य सर्वस्य यजमानस मेधिरः यज्ञसम्पादीन्द्रः धृषत् सृष्टः प्रगस्भः— तम्-तम् युष्मदीयं यज्ञम् । इद् इति पदपूरणः । आईपते 'ईपति' (निप २, १४ ) इति गतिकर्मा: आगच्छति । अथवा बेदेवि प्रथमपुत्यैकवचनमेवेन्द्र विषयम् । गच्छन्द्रतय्छदा यध्याहत्मैकनाक्यता योज्या य इन्द्रो वेद जानाति यत् ज्ञातयं स भागच्छतीति ॥ ३ ॥ अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑यो॒रा सुतम् । कृ॒वित् स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेस्व॒स्पर॑त् ॥ ४ ॥ यदि सुवैः दसैः सोमैः इन्द्रम् प्रतिभवय । 'धंति अभिलषितम्' विश्वम्, माशः एष्टः । तम्-तम् एवं आपयति ॥ ३ ॥ 1. साँस्य मूफो २. प्रती "श्रीयन्तम् मूवो ६. इन्द्रः भूको. म्झे. 10. दीसमूहो. ११. अ॒स्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्य॑यो॒ इति॑ । प्र । भर | सुतम् । कृ॒षित् । स॒म॒स्य॒ 1 जैन्य॑स्य | राधैतः । अ॒भिश॑स्तेः । अवस्पर॑त् ॥ ४ ॥ स्कन्द्र० मा इति इन्द्रस्य प्रतिनिर्देशः | सादध्ये चतुर्थी छान्दु चवीप्सारचम, श्रीप्सादीनां द्विवचनानिमित्तानाम् असम्भवात्" । चापले वा निर्वचनम् महिरहि मध्ययुध्यस्ववियमा । ७. मूको. { मूको.

मूको. १. 'स्वदेशमूको. ८-८. ४. "पानम् भूको. ९.९. ममः